[Pīṭhapūjā And Navāvaraṇapūjā]

Metadata

Bundle No.

RE20193

Type

Manuscrit

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_005278

Manuscript No.

RE20193b

Title Alternate Script

[पीठपूजा and नवावरणपूजा]

Language

Script

Type

Manuscript

Material

Condition

Good but different sizes

Folios in Text

7

Folio Range of Text

[8Aa-14b]

Lines per Side

4 - 7

Folios in Bundle

63

Width

3 cm

Length

47 cm

Bundle No.

RE20193

Miscellaneous Notes

This text contians the method of worshipping the pīṭha of the 'srīcakra and its nine enclosures. Written in 4-6 columns on most folios

Manuscript Beginning

śrīvidyāṛṣyādimantraṃ japitvā tad daśāṃśam aṅgamantraṃ japitvā pūjām ārabhet। śrīkāntimatīveṇuvaneśvaro rakṣatu। guṃ gurubhyo namaḥ। gaṃ gaṇapataye namaḥ। ādhāraśaktyai namaḥ। mūlaprakṛtyai namaḥ। āti[di]kūrmāyai namaḥ। anantāyai namaḥ। vārāhyai namaḥ। tasya dantas thitāyai namaḥ। vasundharāyai namaḥ। oṃ aiṃ hrīṃ śrīṃ klīṃ amṛtāmbo[bho]nidhaye namaḥ।

Manuscript Ending

anyeṣvapi ca moheṣu mālāmantraṃ smaren naraḥ। sarvopadravanirmuktas sākṣāc chivasamo bhavet। āpat kāle nityapūjāṃ vidtarāt kartum akṣamaḥ। ekavārañ japed enaṃ sarvapūjāphalaṃ labhet। śrīdevatārpaṇam astu। yad akṣaram api bhraṣṭaṃ mātrāhīnan tu yat bhavet। tat sarvaṃ kṣamyatāṃ devi lalitāmbā namo'stu te। śrīkāntimatyai namaḥ। śubham astu।

Catalog Entry Status

Complete

No. in Descriptive Catalog

458.2

Key

manuscripts_005278

Reuse

License

Cite as

[Pīṭhapūjā And Navāvaraṇapūjā], in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/383497