[Pīṭhapūjā And Navāvaraṇapūjā]
Metadata
Bundle No.
RE20193
Type
Manuscrit
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_005278

Manuscript No.
RE20193b
Title Alternate Script
[पीठपूजा and नवावरणपूजा]
Language
Script
Type
Manuscript
Material
Condition
Good but different sizes
Folios in Text
7
Folio Range of Text
[8Aa-14b]
Lines per Side
4 - 7
Folios in Bundle
63
Width
3 cm
Length
47 cm
Bundle No.
RE20193
Other Texts in Bundle
Miscellaneous Notes
This text contians the method of worshipping the pīṭha of the 'srīcakra and its nine enclosures. Written in 4-6 columns on most folios
Manuscript Beginning
śrīvidyāṛṣyādimantraṃ japitvā tad daśāṃśam aṅgamantraṃ japitvā pūjām ārabhet। śrīkāntimatīveṇuvaneśvaro rakṣatu। guṃ gurubhyo namaḥ। gaṃ gaṇapataye namaḥ। ādhāraśaktyai namaḥ। mūlaprakṛtyai namaḥ। āti[di]kūrmāyai namaḥ। anantāyai namaḥ। vārāhyai namaḥ। tasya dantas thitāyai namaḥ। vasundharāyai namaḥ। oṃ aiṃ hrīṃ śrīṃ klīṃ amṛtāmbo[bho]nidhaye namaḥ।
Manuscript Ending
anyeṣvapi ca moheṣu mālāmantraṃ smaren naraḥ। sarvopadravanirmuktas sākṣāc chivasamo bhavet। āpat kāle nityapūjāṃ vidtarāt kartum akṣamaḥ। ekavārañ japed enaṃ sarvapūjāphalaṃ labhet। śrīdevatārpaṇam astu। yad akṣaram api bhraṣṭaṃ mātrāhīnan tu yat bhavet। tat sarvaṃ kṣamyatāṃ devi lalitāmbā namo'stu te। śrīkāntimatyai namaḥ। śubham astu।
Catalog Entry Status
Complete
No. in Descriptive Catalog
458.2
Key
manuscripts_005278
Reuse
License
Cite as
[Pīṭhapūjā And Navāvaraṇapūjā],
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/383497