Gāyatrīdhyāna
Metadata
Bundle No.
RE20193
Type
Manuscrit
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_005289

Manuscript No.
RE20193m
Title Alternate Script
गायत्रीध्यान
Language
Script
Type
Manuscript
Material
Condition
Good but different sizes
Folios in Text
1
Folio Range of Text
[37a-b]
Lines per Side
4 - 7
Folios in Bundle
63
Width
3 cm
Length
38.2 cm
Bundle No.
RE20193
Other Texts in Bundle
Miscellaneous Notes
This contains dhyānaśloka-s of gāyatrī as well as of her 3 forms brahmāṇī, rudrāṇī and vaiṣṇavī
Manuscript Beginning
gāyatrīdhyānam। muktāvidrumahemanīladhavalac chāyair mukhais trīkṣaṇaiḥ yuktām indunibaddharatnamakuṭāṃ tattvārthavarṇātmikām। gāyatrīṃ varadābhayāṅkuśakasā[śā]ṃ śubhraṃ kapālaṃ guṇaṃ śaṅkhacakram athāravindayugalaṃ haste[tai]r vahantīṃ bhaje।
Manuscript Ending
dhyeyā cātra sarasvatī bhagavatī nīlāmbarāḍambarā śyāmā sāmatanur jarāparimaṇa[ṇama?]tgātrānvitā vaiṣṇavī ta[tā?]rkṣyāsthāmaṇinūpurāṅgadamaṇigraiveyabhūṣojjvalā hastālambitaśaṅkhacakrasukhadābhītiśra[śrī?]yai cāstu naḥ। surabhijñānaṃ cakrañ ca yoniḥ kūrmodha[tha] paṅkajaṃ liṅganiryāṇamudrā ca aṣṭau mudrāḥ prakīrtitāḥ। gāyatrīsāvitrīsarasvatyai namaḥ। śubham astu। hariḥ om।
Catalog Entry Status
Complete
No. in Descriptive Catalog
458.13
Key
manuscripts_005289
Reuse
License
Cite as
Gāyatrīdhyāna,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/383508