Gāyatrīdhyāna

Metadata

Bundle No.

RE20193

Type

Manuscrit

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_005289

Manuscript No.

RE20193m

Title Alternate Script

गायत्रीध्यान

Language

Script

Type

Manuscript

Material

Condition

Good but different sizes

Folios in Text

1

Folio Range of Text

[37a-b]

Lines per Side

4 - 7

Folios in Bundle

63

Width

3 cm

Length

38.2 cm

Bundle No.

RE20193

Miscellaneous Notes

This contains dhyānaśloka-s of gāyatrī as well as of her 3 forms brahmāṇī, rudrāṇī and vaiṣṇavī

Manuscript Beginning

gāyatrīdhyānam। muktāvidrumahemanīladhavalac chāyair mukhais trīkṣaṇaiḥ yuktām indunibaddharatnamakuṭāṃ tattvārthavarṇātmikām। gāyatrīṃ varadābhayāṅkuśakasā[śā]ṃ śubhraṃ kapālaṃ guṇaṃ śaṅkhacakram athāravindayugalaṃ haste[tai]r vahantīṃ bhaje।

Manuscript Ending

dhyeyā cātra sarasvatī bhagavatī nīlāmbarāḍambarā śyāmā sāmatanur jarāparimaṇa[ṇama?]tgātrānvitā vaiṣṇavī ta[tā?]rkṣyāsthāmaṇinūpurāṅgadamaṇigraiveyabhūṣojjvalā hastālambitaśaṅkhacakrasukhadābhītiśra[śrī?]yai cāstu naḥ। surabhijñānaṃ cakrañ ca yoniḥ kūrmodha[tha] paṅkajaṃ liṅganiryāṇamudrā ca aṣṭau mudrāḥ prakīrtitāḥ। gāyatrīsāvitrīsarasvatyai namaḥ। śubham astu। hariḥ om।

Catalog Entry Status

Complete

No. in Descriptive Catalog

458.13

Key

manuscripts_005289

Reuse

License

Cite as

Gāyatrīdhyāna, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/383508