[Gāyatryāvāhana]
Metadata
Bundle No.
RE20193
Type
Manuscrit
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_005280

Manuscript No.
RE20193d
Title Alternate Script
[गायत्र्यावाहन]
Language
Script
Type
Manuscript
Material
Condition
Good but different sizes
Folios in Text
4
Folio Range of Text
[17a] - [20b]
Lines per Side
4 - 7
Folios in Bundle
63
Width
3 cm
Length
47 cm
Bundle No.
RE20193
Other Texts in Bundle
Miscellaneous Notes
This text contains the mantra-s and nyāsa-s for invoking the goddess gāyatrī in the yantra. Among ten kinds of nyāsa (daśavidhanyāsa) mentioned on the margin of fol. [18a], five nyāsa-s, pādanyāsa, varṇanyāsa, campakanyāsa, tattvanyāsa and vanamālānyāsa are described here
Manuscript Beginning
āyātv ityanuvākasya vāmadeva ṛṣiḥ anuṣṭup chandaḥ savitā devatā āyatvityārabhya jape viniyogaḥ ityadañ[antañ]japitvā। atha saptavyāhṛtinyāsaḥ। oṃ bhūḥ atri ṛṣiḥ gāyatrī chandaḥ agnir devatā brahmā śaktiḥ ṣaḍjasvaraḥ pītavarṇaṃ vīrahatyā pāpanāśinī।1।
Manuscript Ending
oṃ roṃ vimalāyai namaḥ। oṃ rauṃ aghorāyai namaḥ। oṃ raḥ vidyutāyai namaḥ। oṃ navamāṃ pīṭhaśaktiṃ karṇikāyān dhyāyet। brahmavi'ṇuśivātmikāya saurāya yogapīṭhātmane namaḥ। puṣpāñjaliṃ trivāraṃ kuryāt। tad upari yantraṃ vilikhya paradevatāyai namaḥ।
Catalog Entry Status
Complete
No. in Descriptive Catalog
458.4
Key
manuscripts_005280
Reuse
License
Cite as
[Gāyatryāvāhana],
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/383499