Kumāratantra - Kṛttikāvratodyāpanavidhi

Metadata

Bundle No.

RE22716

Type

Manuscrit

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_006298

Manuscript No.

RE22716b

Title Alternate Script

कुमारतन्त्र - कृत्तिकाव्रतोद्यापनविधि

Language

Script

Type

Manuscript

Material

Condition

Damaged

Folios in Text

4

Folio Range of Text

10a - 13b

Lines per Side

2 - 6

Folios in Bundle

263

Width

3 cm

Length

37 cm

Bundle No.

RE22716

Miscellaneous Notes

Similar to no. 91.16

Manuscript Beginning

athātat sampravakṣyāmi kṛttikodyāpanaṃ param। kārttikeyasya pūjāyām phalañcāpi viśeṣataḥ। udyāpanavidhiñcaiva āgamoktavidhānataḥ। kṛttikāśikṣamāklyātam ye tadvratamanuttamam। yadānujāyate bhaktiprat (d)aṃ śraddhāyutaṃ punaḥ॥ etavratam।

Manuscript Ending

gandhapuṣpādibhiḥ pūjyā bhāvayet subrahmaṇyakaṃ। yāgopakaraṇaṃ sarvaṃ deśikāya pradāpayet। āyurarogyavijayaṃ dhana dhānya samṛddhit (d)aṃ। evaṃ yaḥ kurute martyā(a)(s)sa puṇyāṃ gatimāpnuyāt। iti śrīkumāratantre kriyāpāde kṛttikānakṣatradyāpanavidhi paṭalaḥ।

Catalog Entry Status

Complete

No. in Descriptive Catalog

568.2

Key

manuscripts_006298

Reuse

License

Cite as

Kumāratantra - Kṛttikāvratodyāpanavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://ifp.inist.fr/s/manuscripts/item/384547