Kumāratantra - Kṛttikāvratodyāpanavidhi
Metadata
Bundle No.
RE22716
Type
Manuscrit
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_006298

Manuscript No.
RE22716b
Title Alternate Script
कुमारतन्त्र - कृत्तिकाव्रतोद्यापनविधि
Language
Script
Type
Manuscript
Material
Condition
Damaged
Folios in Text
4
Folio Range of Text
10a - 13b
Lines per Side
2 - 6
Folios in Bundle
263
Width
3 cm
Length
37 cm
Bundle No.
RE22716
Other Texts in Bundle
Miscellaneous Notes
Similar to no. 91.16
Manuscript Beginning
athātat sampravakṣyāmi kṛttikodyāpanaṃ param। kārttikeyasya pūjāyām phalañcāpi viśeṣataḥ। udyāpanavidhiñcaiva āgamoktavidhānataḥ। kṛttikāśikṣamāklyātam ye tadvratamanuttamam। yadānujāyate bhaktiprat (d)aṃ śraddhāyutaṃ punaḥ॥ etavratam।
Manuscript Ending
gandhapuṣpādibhiḥ pūjyā bhāvayet subrahmaṇyakaṃ। yāgopakaraṇaṃ sarvaṃ deśikāya pradāpayet। āyurarogyavijayaṃ dhana dhānya samṛddhit (d)aṃ। evaṃ yaḥ kurute martyā(a)(s)sa puṇyāṃ gatimāpnuyāt। iti śrīkumāratantre kriyāpāde kṛttikānakṣatradyāpanavidhi paṭalaḥ।
Catalog Entry Status
Complete
No. in Descriptive Catalog
568.2
Key
manuscripts_006298
Reuse
License
Cite as
Kumāratantra - Kṛttikāvratodyāpanavidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://ifp.inist.fr/s/manuscripts/item/384547