Saṁhitāratnākara
Metadata
Bundle No.
RE22716
Type
Manuscrit
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_006308

Manuscript No.
RE22716l
Title Alternate Script
संहितारत्नाकर
Language
Script
Type
Manuscript
Material
Condition
Damaged
Folios in Text
10
Folio Range of Text
88a - 97b
Lines per Side
2 - 6
Folios in Bundle
263
Width
3 cm
Length
37 cm
Bundle No.
RE22716
Other Texts in Bundle
Manuscript Beginning
lagnasya naidhanasthaṃ ne grahān sarvāśca vajayet। dvādaśyaikādaśasyaiva pañcamī ca dvitīyakā। ṣaṣṭhyāṣṭamī ca navamī sūryādibhiḥ kramānvitā। daṇḍadhāra iti jñeyam sthāpanādiṣu dhīyatā॥
Manuscript Ending
lābhasthānagatāssarve grahā śrīputralābhadā vyayasthitāḥ। gatāssarve evaṃ tu (?) vyayasthitāḥ। gatāssarve evaṃ tu(?) vyayakaraṃ nṛṇām॥ bhaktyarthahīne kartāraṃ mantrahīne tu ṛtvijaṃ। ti(tra)yaṃ lakṣaṇahīne tu na pratiṣṭhāsanu ripuḥ। iti saṃhitāratnākare sarvakārya sammate devapratiṣṭhākālavidhiḥ samāptaḥ prathamaḥ paṭalaḥ।
Catalog Entry Status
Complete
No. in Descriptive Catalog
568.12
Key
manuscripts_006308
Reuse
License
Cite as
Saṁhitāratnākara,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://ifp.inist.fr/s/manuscripts/item/384557