Saṁhitāratnākara

Metadata

Bundle No.

RE22716

Type

Manuscrit

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_006308

Manuscript No.

RE22716l

Title Alternate Script

संहितारत्नाकर

Language

Script

Type

Manuscript

Material

Condition

Damaged

Folios in Text

10

Folio Range of Text

88a - 97b

Lines per Side

2 - 6

Folios in Bundle

263

Width

3 cm

Length

37 cm

Bundle No.

RE22716

Manuscript Beginning

lagnasya naidhanasthaṃ ne grahān sarvāśca vajayet। dvādaśyaikādaśasyaiva pañcamī ca dvitīyakā। ṣaṣṭhyāṣṭamī ca navamī sūryādibhiḥ kramānvitā। daṇḍadhāra iti jñeyam sthāpanādiṣu dhīyatā॥

Manuscript Ending

lābhasthānagatāssarve grahā śrīputralābhadā vyayasthitāḥ। gatāssarve evaṃ tu (?) vyayasthitāḥ। gatāssarve evaṃ tu(?) vyayakaraṃ nṛṇām॥ bhaktyarthahīne kartāraṃ mantrahīne tu ṛtvijaṃ। ti(tra)yaṃ lakṣaṇahīne tu na pratiṣṭhāsanu ripuḥ। iti saṃhitāratnākare sarvakārya sammate devapratiṣṭhākālavidhiḥ samāptaḥ prathamaḥ paṭalaḥ।

Catalog Entry Status

Complete

No. in Descriptive Catalog

568.12

Key

manuscripts_006308

Reuse

License

Cite as

Saṁhitāratnākara, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://ifp.inist.fr/s/manuscripts/item/384557