Pratiṣṭhādīpikā
Metadata
Bundle No.
RE22716
Type
Manuscrit
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_006309

Manuscript No.
RE22716m
Title Alternate Script
प्रतिष्ठादीपिका
Language
Script
Type
Manuscript
Material
Condition
Damaged
Folios in Text
46
Folio Range of Text
98a - 143a
No. of Divisions in Text
10
Title of Divisions in Text
paṭala
Lines per Side
2 - 6
Folios in Bundle
263
Width
3 cm
Length
37 cm
Bundle No.
RE22716
Other Texts in Bundle
Miscellaneous Notes
This text contains 10 paṭala-s. The paṭala-s are : ratnanyāsavidhi, nayanonmīlanavidhi, pratimāśuddhi, grāmapradakṣiṇa jalādhivāsana, snānamaṇḍapavidhi, pañcaśayana, homavidhi, ācāryadakṣiṇavidhi, sthāpanavidhi
Manuscript Beginning
sthāpiteṣu bhavet satsthāpanaṃ dvidham (ā)bhavet। sthāpanañca pratiṣṭhāca sthāpanaṃ śilpisaṃyūtāḥ (?)। pratiṣṭhā tadvihīnaṃ syāt mantreṇa sa hi sambhavet। mantrarūpi(ī) mahādevaśivaḥ paramakāraṇa (m)॥
Manuscript Ending
pūjayedāpradīṃ paścātdhūpadīpāvasānake। indrādīṃśca tadastrāṇi tatbāhye samyagācaret। ekena vā yayettābhuyāṃ tribhirvāvaraṇaiyutaṃ। kāmike। iti pratiṣṭhādīpikāyāṃ sthāpanavidhim (r)ekādaśapaṭalaḥ।
Catalog Entry Status
Complete
No. in Descriptive Catalog
568.13
Key
manuscripts_006309
Reuse
License
Cite as
Pratiṣṭhādīpikā,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://ifp.inist.fr/s/manuscripts/item/384558