Taruṇālayavidhi - Suprabhedāgama

Metadata

Bundle No.

RE30334

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama

Language

Sanskrit

Creator

[m.rtyu~njaya bha.t.ta]

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_008507

Manuscript No.

RE30334m

Title Alternate Script

तरुणालयविधि - सुप्रभेदागम

Subject Description

Language

Script

Scribe

[mṛtyuñjaya bhaṭṭa]

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

3

Folio Range of Text

[150b] - [152b]

Lines per Side

8

Folios in Bundle

288

Width

4.3 cm

Length

39.5 cm

Bundle No.

RE30334

Previous Owner

[mṛtyuñjaya bhaṭṭa]

Miscellaneous Notes

For general information see RE 30334a

Manuscript Beginning

Fol - [150b], l - 7; athātassaṃpravakṣyāmi taruṇālayalakṣaṇam । ādyaṃ dvitīyamevantu dvividhantaruṇālayaṃ । mūlasthānasya yat pūrve tadādyantaruṇālayaṃ । punaḥ prāsādakaraṇe bhinnacchinnena vīkṛte। yatkṛta tadvitīyākhyantaruṇālayamuttamam । anyāni sarvakāryāṇi samānamiti bhāṣitaṃ ।

Manuscript Ending

Fol - [152b], l - 4; dvārādipīṭhaparyantaṃ vinyasettu yathāvidhi snapanantatra kurvīta yathāśaktirviśeṣataḥ । utsavantu yathāśakyaṃ prabhūtahaviṣantataḥ । balyantaṃ pūjayennityamutsavanna samācaret । bālasthānavidhiṃ proktaṃ śṛṇuṣvālayavāstukaṃ । iti suprabhede pratiṣṭhātantre kriyāpāde taruṇālayavidhiḥ pañcaviṃśatipaṭalaḥ ।

Catalog Entry Status

Complete

Key

manuscripts_008507

Reuse

License

Cite as

Taruṇālayavidhi - Suprabhedāgama, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/386816