Taruṇālayavidhi - Suprabhedāgama
Metadata
Bundle No.
RE30334
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama
Language
Sanskrit
Creator
[m.rtyu~njaya bha.t.ta]
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_008507

Manuscript No.
RE30334m
Title Alternate Script
तरुणालयविधि - सुप्रभेदागम
Subject Description
Language
Script
Scribe
[mṛtyuñjaya bhaṭṭa]
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
3
Folio Range of Text
[150b] - [152b]
Lines per Side
8
Folios in Bundle
288
Width
4.3 cm
Length
39.5 cm
Bundle No.
RE30334
Other Texts in Bundle
Previous Owner
[mṛtyuñjaya bhaṭṭa]
Miscellaneous Notes
For general information see RE 30334a
Manuscript Beginning
Fol - [150b], l - 7; athātassaṃpravakṣyāmi taruṇālayalakṣaṇam । ādyaṃ dvitīyamevantu dvividhantaruṇālayaṃ । mūlasthānasya yat pūrve tadādyantaruṇālayaṃ । punaḥ prāsādakaraṇe bhinnacchinnena vīkṛte। yatkṛta tadvitīyākhyantaruṇālayamuttamam । anyāni sarvakāryāṇi samānamiti bhāṣitaṃ ।
Manuscript Ending
Fol - [152b], l - 4; dvārādipīṭhaparyantaṃ vinyasettu yathāvidhi snapanantatra kurvīta yathāśaktirviśeṣataḥ । utsavantu yathāśakyaṃ prabhūtahaviṣantataḥ । balyantaṃ pūjayennityamutsavanna samācaret । bālasthānavidhiṃ proktaṃ śṛṇuṣvālayavāstukaṃ । iti suprabhede pratiṣṭhātantre kriyāpāde taruṇālayavidhiḥ pañcaviṃśatipaṭalaḥ ।
Catalog Entry Status
Complete
Key
manuscripts_008507
Reuse
License
Cite as
Taruṇālayavidhi - Suprabhedāgama,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/386816