Maṭhapratiṣṭhāvidhi - Cintyaviśva

Metadata

Bundle No.

RE30334

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama

Language

Sanskrit

Creator

m.rtyu~njaya bha.t.ta

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_008517

Manuscript No.

RE30334w

Title Alternate Script

मठप्रतिष्ठाविधि - चिन्त्यविश्व

Subject Description

Language

Script

Scribe

Mṛtyuñjaya bhaṭṭa

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

2

Folio Range of Text

[270a] - [271b]

Lines per Side

8

Folios in Bundle

288

Width

4.3 cm

Length

39.5 cm

Bundle No.

RE30334

Previous Owner

mṛtyuñjaya bhaṭṭa

Miscellaneous Notes

For general information see RE 30334a

Manuscript Beginning

Fol - [270a], l - 1; ataḥ paraṃ pravakṣyāmi nirmāṇantu maṭhasya tu । maṭhāvaraṇadeśeṣu nimagnāḥ pāṃsavastu ye । tāvadyugasahasrāṇi kartā śivapure vaset । makāraḥ kalmaṣaḥ prokto ṭhakārastannivārakaḥ । kalmaṣapratihantṛtvānmaṭha ityabhidhīyate ।

Manuscript Ending

Fol - [271b], l - 6; godānaṃ bhūmidānañca ācāryāya pradāpayet । dīvāndhakṛpaṇādīnām annadānaṃ ca kārayet । evaṃ yaḥ kurute martyaḥ sa puṇyāṃ gatimāpnuyāt । iti cintyaviśve maṭhapratiṣṭhāvidhipaṭalaḥ । śrīmjṛtyuñjayāya namaḥ । śivāya namaḥ । vikramapāṇḍyabhaṭṭarāe caṃpakasundarabhaṭṭarakumāran sadāśivabhaṭṭar avara taṃbi mṛtyuñjayabhaṭṭar pustakaṃ svahastalikhitaṃ ca । śivāya namastu ।

Catalog Entry Status

Complete

Key

manuscripts_008517

Reuse

License

Cite as

Maṭhapratiṣṭhāvidhi - Cintyaviśva, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/386826