Maṭhapratiṣṭhāvidhi - Cintyaviśva
Metadata
Bundle No.
RE30334
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama
Language
Sanskrit
Creator
m.rtyu~njaya bha.t.ta
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_008517

Manuscript No.
RE30334w
Title Alternate Script
मठप्रतिष्ठाविधि - चिन्त्यविश्व
Subject Description
Language
Script
Scribe
Mṛtyuñjaya bhaṭṭa
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
2
Folio Range of Text
[270a] - [271b]
Lines per Side
8
Folios in Bundle
288
Width
4.3 cm
Length
39.5 cm
Bundle No.
RE30334
Other Texts in Bundle
Previous Owner
mṛtyuñjaya bhaṭṭa
Miscellaneous Notes
For general information see RE 30334a
Manuscript Beginning
Fol - [270a], l - 1; ataḥ paraṃ pravakṣyāmi nirmāṇantu maṭhasya tu । maṭhāvaraṇadeśeṣu nimagnāḥ pāṃsavastu ye । tāvadyugasahasrāṇi kartā śivapure vaset । makāraḥ kalmaṣaḥ prokto ṭhakārastannivārakaḥ । kalmaṣapratihantṛtvānmaṭha ityabhidhīyate ।
Manuscript Ending
Fol - [271b], l - 6; godānaṃ bhūmidānañca ācāryāya pradāpayet । dīvāndhakṛpaṇādīnām annadānaṃ ca kārayet । evaṃ yaḥ kurute martyaḥ sa puṇyāṃ gatimāpnuyāt । iti cintyaviśve maṭhapratiṣṭhāvidhipaṭalaḥ । śrīmjṛtyuñjayāya namaḥ । śivāya namaḥ । vikramapāṇḍyabhaṭṭarāe caṃpakasundarabhaṭṭarakumāran sadāśivabhaṭṭar avara taṃbi mṛtyuñjayabhaṭṭar pustakaṃ svahastalikhitaṃ ca । śivāya namastu ।
Catalog Entry Status
Complete
Key
manuscripts_008517
Reuse
License
Cite as
Maṭhapratiṣṭhāvidhi - Cintyaviśva,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/386826