Śivotsavavidhi - Vātulāgama

Metadata

Bundle No.

RE30334

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama

Language

Sanskrit

Creator

m.rtyu~njaya bha.t.ta

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_008509

Manuscript No.

RE30334o

Title Alternate Script

शिवोत्सवविधि - वातुलागम

Subject Description

Language

Script

Scribe

Mṛtyuñjaya bhaṭṭa

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

21

Folio Range of Text

[157a] - [177b]

Lines per Side

9

Folios in Bundle

288

Width

4.5 cm

Length

39.5 cm

Bundle No.

RE30334

Previous Owner

mṛtyuñjaya bhaṭṭa

Miscellaneous Notes

For general information see RE 30334a

Manuscript Beginning

Fol - [157a], l - 1; mṛtyuñjayabhaṭṭarpustakaṃ vātule utsavaṃ । śivotsavavidhiṃ vakṣye samāsācchṛṇu ṣaṇmukha। sarvaduḥkhaharaṃ puṇyaṃ sadā vijayavardhanaṃ । sarvarogavināśārthaṃ sarvabhūtapriyāvaham । yaḥ kārayennaro bhaktyā śivasyotsavamuttamam । sokṣayaṃ modate kālamavikhaṇḍitaśāsanam ।

Manuscript Ending

Fol - [177b], l - 4; āyuṣyaṃ vibhavaṃ pautraṃ sarvavivardhayet । rājarāṣṭrahitaṃ sarvaṃ bhūtānāntu sukhāvahaṃ । mahāvijayasampattirmahadaiśvaryavānapi śivasāyujyamāpnoti śivavat saha modate । iti vātulākhye mahātantre śivotsavapaṭalaḥ । śivāya namaḥ । śrīrastu । durmukhi .. . . . । mṛtyuñjayabhaṭṭarsvahastalikhitaṃ । śrīmīnākṣyai namaḥ ।

Catalog Entry Status

Complete

Key

manuscripts_008509

Reuse

License

Cite as

Śivotsavavidhi - Vātulāgama, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/386818