Viśeṣasandhitarpaṇavidhi

Metadata

Bundle No.

RE30653

Type

Manuscrit

Subject

Śaiva, Kriyā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_009261

Manuscript No.

RE30653d

Title Alternate Script

विशेषसन्धितर्पणविधि

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

5

Folio Range of Text

16a - 20b

Lines per Side

7

Folios in Bundle

69

Width

3.8 cm

Length

32.8 cm

Bundle No.

RE30653

Miscellaneous Notes

This text has been scribed in 3 columns

Manuscript Beginning

Fol - 16a, l - 1; śubhamastu । viśeṣasandhiḥ (in margin) । jñānaratnāvalyāṃ । pavitrārohaṇe kāryāyā saṃdhyā tannimittataḥ । tena naimittikī proktā na naimittikakarmataḥ । ācamya kuśapāṇinā tarpayet । oṃ hoṃ īśānamūrdhāya svāhā । oṃ heṃ tatpuruṣa svāhā । oṃ hūṃ aghorahṛdayāya svāhā । oṃ hīṃ vāmadevaguhyāya svāhā । oṃ haṃ sadyojātamūrtaye svāhā ।

Manuscript Ending

Fol - 20b, col-1, l - 1; oṃ hāṃ sarvebhyo gurubhya svāhā । oṃ hā [hāṃ] sarvebhyo ācāryebhyo svāhā । iti tarpayitvā kuśādīn tyaktvā samācamya bhasmasaṃdhārya aghoramekaviṃśativāraṃ japediti viśeṣasandhiḥ ।

Catalog Entry Status

Complete

Key

manuscripts_009261

Reuse

License

Cite as

Viśeṣasandhitarpaṇavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/387590