Viśeṣasandhitarpaṇavidhi
Metadata
Bundle No.
RE30653
Type
Manuscrit
Subject
Śaiva, Kriyā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_009261

Manuscript No.
RE30653d
Title Alternate Script
विशेषसन्धितर्पणविधि
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
5
Folio Range of Text
16a - 20b
Lines per Side
7
Folios in Bundle
69
Width
3.8 cm
Length
32.8 cm
Bundle No.
RE30653
Other Texts in Bundle
Miscellaneous Notes
This text has been scribed in 3 columns
Manuscript Beginning
Fol - 16a, l - 1; śubhamastu । viśeṣasandhiḥ (in margin) । jñānaratnāvalyāṃ । pavitrārohaṇe kāryāyā saṃdhyā tannimittataḥ । tena naimittikī proktā na naimittikakarmataḥ । ācamya kuśapāṇinā tarpayet । oṃ hoṃ īśānamūrdhāya svāhā । oṃ heṃ tatpuruṣa svāhā । oṃ hūṃ aghorahṛdayāya svāhā । oṃ hīṃ vāmadevaguhyāya svāhā । oṃ haṃ sadyojātamūrtaye svāhā ।
Manuscript Ending
Fol - 20b, col-1, l - 1; oṃ hāṃ sarvebhyo gurubhya svāhā । oṃ hā [hāṃ] sarvebhyo ācāryebhyo svāhā । iti tarpayitvā kuśādīn tyaktvā samācamya bhasmasaṃdhārya aghoramekaviṃśativāraṃ japediti viśeṣasandhiḥ ।
Catalog Entry Status
Complete
Key
manuscripts_009261
Reuse
License
Cite as
Viśeṣasandhitarpaṇavidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/387590