Sūryapūjā
Metadata
Bundle No.
RE30653
Type
Manuscrit
Subject
Śaiva, Kriyā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_009263

Manuscript No.
RE30653f
Title Alternate Script
सूर्यपूजा
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
4
Folio Range of Text
23a - 26b
Lines per Side
7
Folios in Bundle
69
Width
3.8 cm
Length
32.8 cm
Bundle No.
RE30653
Other Texts in Bundle
Manuscript Beginning
Fol - 23a, l -1; śakrānaladiśormadhye nityoktavacchivasūryamabhyarcya yathā । tatostrapañjaramadhyagaḥ pṛthivyādi tatvāni manasā saṃtyajan śuddhavidyātatvāntavyāptikaṃ pūjāsthānaṃ praviśya । sarvamaṃgalopetaṃ vitānadhvajabhūṣitamanekadīpālaṃkṛtaṃ gomayāliptabhūtalaṃ manoramaṃ pūjopakaraṇānyupāhṛtya pūrvāsyo bhāskaramarcayet । oṃ raḥ astrāya phaḍiti hastatalapṛṣṭhau saṃśodhya
Manuscript Ending
Fol - 26b, l - 5; japtvā nivedya daṇḍyādyaissevyamāno vimalamukha catusihmapādāsanastho dīptādyaiśśaktījālair aruṇamaṇīrūca śrīkhaṣolka? arkamūrtiḥ sāṃ svāṃgagrahakṣapramukhaparivṛtaśvetapadmādhirūḍho śvetābjāṃ sadvihasta śubhanayanayutaśśaṃbhusūryāvatāntaḥ iti stotrādikaṃ paṭhitvā devaṃ namaskṛtya sampūjya yāgāṃ . [yāgānte] . .
Catalog Entry Status
Complete
Key
manuscripts_009263
Reuse
License
Cite as
Sūryapūjā,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/387592