Sūryapūjā

Metadata

Bundle No.

RE30653

Type

Manuscrit

Subject

Śaiva, Kriyā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_009263

Manuscript No.

RE30653f

Title Alternate Script

सूर्यपूजा

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

4

Folio Range of Text

23a - 26b

Lines per Side

7

Folios in Bundle

69

Width

3.8 cm

Length

32.8 cm

Bundle No.

RE30653

Manuscript Beginning

Fol - 23a, l -1; śakrānaladiśormadhye nityoktavacchivasūryamabhyarcya yathā । tatostrapañjaramadhyagaḥ pṛthivyādi tatvāni manasā saṃtyajan śuddhavidyātatvāntavyāptikaṃ pūjāsthānaṃ praviśya । sarvamaṃgalopetaṃ vitānadhvajabhūṣitamanekadīpālaṃkṛtaṃ gomayāliptabhūtalaṃ manoramaṃ pūjopakaraṇānyupāhṛtya pūrvāsyo bhāskaramarcayet । oṃ raḥ astrāya phaḍiti hastatalapṛṣṭhau saṃśodhya

Manuscript Ending

Fol - 26b, l - 5; japtvā nivedya daṇḍyādyaissevyamāno vimalamukha catusihmapādāsanastho dīptādyaiśśaktījālair aruṇamaṇīrūca śrīkhaṣolka? arkamūrtiḥ sāṃ svāṃgagrahakṣapramukhaparivṛtaśvetapadmādhirūḍho śvetābjāṃ sadvihasta śubhanayanayutaśśaṃbhusūryāvatāntaḥ iti stotrādikaṃ paṭhitvā devaṃ namaskṛtya sampūjya yāgāṃ . [yāgānte] . .

Catalog Entry Status

Complete

Key

manuscripts_009263

Reuse

License

Cite as

Sūryapūjā, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/387592