Agnikāryavidhi
Metadata
Bundle No.
RE30653
Type
Manuscrit
Subject
Śaiva, Kriyā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_009266

Manuscript No.
RE30653i
Title Alternate Script
अग्निकार्यविधि
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
9
Folio Range of Text
35a - 43b
Lines per Side
7 - 9
Folios in Bundle
69
Width
3.8 cm
Length
32.5 cm
Bundle No.
RE30653
Other Texts in Bundle
Manuscript Beginning
Fol - 35a, l -1; athātassaṃpravakṣyāmi agnikāryavidhikramaṃ vaidikaṃ miśrakaṃ śaivam agnikārya tridhā smṛtam । kevalaṃ vaidikai maṃtrai vihito vaidiko bhavet । kevalaṃ śivamantreṇa kevalaṃ śaivamucyate । mantraistu vaidikaiśśaivair vihito miśramucyate । kuṇḍe vā sthaṇḍile vāpi homayenmunipuṃgava ।
Manuscript Ending
Fol - 43a, l - 7; aṃkuralakṣaṇaṃ । śyāmañcaiva tathā raktā ye tiryaggatā api । aṃkurāśca prarūḍhāśca vajranīyyā[varjanīyā] prayatnataḥ। śyāmaṃ kusasya nāśaṃ syāt rakteṣu kalahā bhavet । tiryaggateṣu rogaṃ syāt aprarūḍhe mṛtir bhavet । śubhaṃ śukleṣu pīteṣu ṛju rūddhavagatāḥ sarvaśubhaśreyaskaraṃ bhavet ।
Catalog Entry Status
Complete
Key
manuscripts_009266
Reuse
License
Cite as
Agnikāryavidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/387595