Agnikāryavidhi

Metadata

Bundle No.

RE30653

Type

Manuscrit

Subject

Śaiva, Kriyā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_009266

Manuscript No.

RE30653i

Title Alternate Script

अग्निकार्यविधि

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

9

Folio Range of Text

35a - 43b

Lines per Side

7 - 9

Folios in Bundle

69

Width

3.8 cm

Length

32.5 cm

Bundle No.

RE30653

Manuscript Beginning

Fol - 35a, l -1; athātassaṃpravakṣyāmi agnikāryavidhikramaṃ vaidikaṃ miśrakaṃ śaivam agnikārya tridhā smṛtam । kevalaṃ vaidikai maṃtrai vihito vaidiko bhavet । kevalaṃ śivamantreṇa kevalaṃ śaivamucyate । mantraistu vaidikaiśśaivair vihito miśramucyate । kuṇḍe vā sthaṇḍile vāpi homayenmunipuṃgava ।

Manuscript Ending

Fol - 43a, l - 7; aṃkuralakṣaṇaṃ । śyāmañcaiva tathā raktā ye tiryaggatā api । aṃkurāśca prarūḍhāśca vajranīyyā[varjanīyā] prayatnataḥ। śyāmaṃ kusasya nāśaṃ syāt rakteṣu kalahā bhavet । tiryaggateṣu rogaṃ syāt aprarūḍhe mṛtir bhavet । śubhaṃ śukleṣu pīteṣu ṛju rūddhavagatāḥ sarvaśubhaśreyaskaraṃ bhavet ।

Catalog Entry Status

Complete

Key

manuscripts_009266

Reuse

License

Cite as

Agnikāryavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/387595