[Vedasāraśivasahasranāmastotra] [Padmapurāṇe]

Metadata

Bundle No.

RE43451

Type

Manuscrit

Subject

Śiva, Sahasranāma, Stotra

Language

Sanskrit

Creator

ta. pa. "sundaresvaran

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_018969

Manuscript No.

RE43451c

Title Alternate Script

[वेदसारशिवसहस्रनामस्तोत्र] [पद्मपुराणे]

Subject Description

Language

Script

Scribe

Ta. pa. śundaresvaran

Place of Scribe

pu"nkaavur

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

13

Folio Range of Text

[29a] - [41a]

Lines per Side

5

Folios in Bundle

110

Missing Folios

1, 6 - 7, 9 - 10, 15

Width

3 cm

Length

32 cm

Bundle No.

RE43451

Manuscript Beginning

Fol - [29a], l - 1; ātmā rāmāya bhavyāya pūjyāya parameṣṭine vikartanāya sūrmyāya śambhave visvarūpiṇe ॥ 11 ॥ tārāya haṃsanāthāya pratisaryāyate namaḥ parāpareśārudrāya bhavāyālaṃghya 'saktaye ॥ 12 ॥ indradhvaṃsa nidhiśāya kālahantre manasvine viśvamātre jagadhātre jagannetre cavai namaḥ ॥ 13 ॥

Manuscript Ending

Fol - 41a, l - 5; nama ślokyāya vannyāya mahadharmāyate namaḥ prasannāya namo nityaṃ sarvātma jyotiṣe namaḥ । 185 । trimurttināṃ svayaṃbhave adhvātītāyate namaḥ । hariḥ oṃ āha ślokaṃ 185 oṃ vīṇāvādavidarīṣaṇi aṃbāsameta śrīvedāraṇya parameśvara svāmine namaḥ । hariḥ oṃ vedasārasahasranāmaṃ saṃpūrṇaṃ । hariḥ oṃ । oṃ śrīsāṃbanaṭeśāya namaḥ । śubhamastu । vikāri varu. sihma māsaṃ 21dt. maṅgalavāra. puṅkāvur ta. pa. cundaresvaran vedasārasahasranāmaślokaṃ svahastha likhitaṃ । oṃ śrīśivāya paramagurave namaḥ । hariḥ oṃ । śrīgaṇeśāya maṃgalaṃ । iti śrīpadmapurāṇe uttarabhāge kṛṣṇamārkaṇḍeya vyāsādi saṃvāde vedasārasahasranāmā ekonaviṃśodhyāyaḥ । =

Catalog Entry Status

Complete

Key

manuscripts_018969

Reuse

License

Cite as

[Vedasāraśivasahasranāmastotra] [Padmapurāṇe], in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/397698