[Vedasāraśivasahasranāmastotra] [Padmapurāṇe]
Metadata
Bundle No.
RE43451
Type
Manuscrit
Subject
Śiva, Sahasranāma, Stotra
Language
Sanskrit
Creator
ta. pa. "sundaresvaran
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_018969

Manuscript No.
RE43451c
Title Alternate Script
[वेदसारशिवसहस्रनामस्तोत्र] [पद्मपुराणे]
Subject Description
Language
Script
Scribe
Ta. pa. śundaresvaran
Place of Scribe
pu"nkaavur
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
13
Folio Range of Text
[29a] - [41a]
Lines per Side
5
Folios in Bundle
110
Missing Folios
1, 6 - 7, 9 - 10, 15
Width
3 cm
Length
32 cm
Bundle No.
RE43451
Other Texts in Bundle
Manuscript Beginning
Fol - [29a], l - 1; ātmā rāmāya bhavyāya pūjyāya parameṣṭine vikartanāya sūrmyāya śambhave visvarūpiṇe ॥ 11 ॥ tārāya haṃsanāthāya pratisaryāyate namaḥ parāpareśārudrāya bhavāyālaṃghya 'saktaye ॥ 12 ॥ indradhvaṃsa nidhiśāya kālahantre manasvine viśvamātre jagadhātre jagannetre cavai namaḥ ॥ 13 ॥
Manuscript Ending
Fol - 41a, l - 5; nama ślokyāya vannyāya mahadharmāyate namaḥ prasannāya namo nityaṃ sarvātma jyotiṣe namaḥ । 185 । trimurttināṃ svayaṃbhave adhvātītāyate namaḥ । hariḥ oṃ āha ślokaṃ 185 oṃ vīṇāvādavidarīṣaṇi aṃbāsameta śrīvedāraṇya parameśvara svāmine namaḥ । hariḥ oṃ vedasārasahasranāmaṃ saṃpūrṇaṃ । hariḥ oṃ । oṃ śrīsāṃbanaṭeśāya namaḥ । śubhamastu । vikāri varu. sihma māsaṃ 21dt. maṅgalavāra. puṅkāvur ta. pa. cundaresvaran vedasārasahasranāmaślokaṃ svahastha likhitaṃ । oṃ śrīśivāya paramagurave namaḥ । hariḥ oṃ । śrīgaṇeśāya maṃgalaṃ । iti śrīpadmapurāṇe uttarabhāge kṛṣṇamārkaṇḍeya vyāsādi saṃvāde vedasārasahasranāmā ekonaviṃśodhyāyaḥ । =
Catalog Entry Status
Complete
Key
manuscripts_018969
Reuse
License
Cite as
[Vedasāraśivasahasranāmastotra] [Padmapurāṇe],
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/397698