Śivarahasya - Śivasahasranāmāvali
Metadata
Bundle No.
RE43451
Type
Manuscrit
Subject
Śiva, Sahasranāmāvali
Language
Sanskrit
Creator
ta. pa. "sundaresvaran
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_018974

Manuscript No.
RE43451h
Title Alternate Script
शिवरहस्य - शिवसहस्रनामावलि
Subject Description
Language
Script
Scribe
Ta. pa. śundaresvaran
Place of Scribe
pu"nkaavur
Type
Manuscript
Material
Condition
Damaged
Manuscript Extent
Incomplete
Folios in Text
11
Folio Range of Text
[81a] - [91b]
Lines per Side
5
Folios in Bundle
110
Missing Folios
1 - 4, 7, 11, 14 - 21, 23 - 27
Width
2 cm
Length
32 cm
Bundle No.
RE43451
Other Texts in Bundle
Manuscript Beginning
Fol - [81a], l - 3; oṃjaṃbhārātaye namaḥ । oṃjanaprītāya namaḥ । oṃjanakāya namaḥ । oṃjātikovidāya namaḥ । oṃjanārdanāya namaḥ । oṃjāmaye namaḥ । oṃjālmyādi parivarjitāya namaḥ ॥
Manuscript Ending
Fol - [91a] col - 4, l - 3; oṃsatyaya namaḥ । oṃkunandāya namaḥ । oṃjñānānanda mahāphalāya namaḥ । 1000 । iti śrī"'sivarahasya pañcamāṃśebhāge śrīśivasahasranāmaṃ saṃpūrṇaṃ । hariḥ oṃ śubhamastu । śrī īśvara uvāca - pūjayet purvakaleṣu śivarātrau maheśvari tasyamuktiṃ dadāmī śetyaṃ [satyaṃ] na saṃśayaḥ । hariḥ oṃ śrīśivāya parama gurave namaḥ । kalyabdaḥ 5001 cārvari varu. tai mā. 5 dt. guruvāra. puṅkāvur ta. pañcavaiyākumāran sundareśan svahastalikhitaṃ । oṃ śrīdevī sahāyaṃ । śrībhavānidāsan sundareśan ॥
Catalog Entry Status
Complete
Key
manuscripts_018974
Reuse
License
Cite as
Śivarahasya - Śivasahasranāmāvali,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/397703