Śivarahasya - Śivasahasranāmāvali

Metadata

Bundle No.

RE43451

Type

Manuscrit

Subject

Śiva, Sahasranāmāvali

Language

Sanskrit

Creator

ta. pa. "sundaresvaran

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_018974

Manuscript No.

RE43451h

Title Alternate Script

शिवरहस्य - शिवसहस्रनामावलि

Subject Description

Language

Script

Scribe

Ta. pa. śundaresvaran

Place of Scribe

pu"nkaavur

Type

Manuscript

Material

Condition

Damaged

Manuscript Extent

Incomplete

Folios in Text

11

Folio Range of Text

[81a] - [91b]

Lines per Side

5

Folios in Bundle

110

Missing Folios

1 - 4, 7, 11, 14 - 21, 23 - 27

Width

2 cm

Length

32 cm

Bundle No.

RE43451

Manuscript Beginning

Fol - [81a], l - 3; oṃjaṃbhārātaye namaḥ । oṃjanaprītāya namaḥ । oṃjanakāya namaḥ । oṃjātikovidāya namaḥ । oṃjanārdanāya namaḥ । oṃjāmaye namaḥ । oṃjālmyādi parivarjitāya namaḥ ॥

Manuscript Ending

Fol - [91a] col - 4, l - 3; oṃsatyaya namaḥ । oṃkunandāya namaḥ । oṃjñānānanda mahāphalāya namaḥ । 1000 । iti śrī"'sivarahasya pañcamāṃśebhāge śrīśivasahasranāmaṃ saṃpūrṇaṃ । hariḥ oṃ śubhamastu । śrī īśvara uvāca - pūjayet purvakaleṣu śivarātrau maheśvari tasyamuktiṃ dadāmī śetyaṃ [satyaṃ] na saṃśayaḥ । hariḥ oṃ śrīśivāya parama gurave namaḥ । kalyabdaḥ 5001 cārvari varu. tai mā. 5 dt. guruvāra. puṅkāvur ta. pañcavaiyākumāran sundareśan svahastalikhitaṃ । oṃ śrīdevī sahāyaṃ । śrībhavānidāsan sundareśan ॥

Catalog Entry Status

Complete

Key

manuscripts_018974

Reuse

License

Cite as

Śivarahasya - Śivasahasranāmāvali, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/397703