Vedasāraśivasahasranāmāvali [Śaivapurāṇa]
Metadata
Bundle No.
RE43451
Type
Manuscrit
Subject
Śiva, Sahasranāmāvali
Language
Sanskrit
Creator
ta. pa. "sundaresvaran
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_018973

Manuscript No.
RE43451g
Title Alternate Script
वेदसारशिवसहस्रनामावलि [शैवपुराण]
Subject Description
Language
Script
Scribe
Ta. pa. śundaresvaran
Place of Scribe
pu"nkaavur
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
10
Folio Range of Text
[71a] - [80b]
Lines per Side
5
Folios in Bundle
110
Missing Folios
1, 3 - 4, 7 - 14, 16, 19, 21 - 23
Width
2.5 cm
Length
32 cm
Bundle No.
RE43451
Other Texts in Bundle
Manuscript Beginning
Fol - [71a], col - 1; oṃbhrāntināśāya namaḥ । oṃbhayāpahāya namaḥ । oṃbhubanāya namaḥ । oṃbhuvanānandāya namaḥ । oṃbhrājiṣṇave namaḥ । oṃbhānumaṇḍalāya namaḥ । oṃbhaktipradāya namaḥ । oṃbhadrahetave namaḥ ॥
Manuscript Ending
Fol - [80a], col - 2, l - 4; oṃsvātmānandārṇivāya namaḥ । oṃsvaroṃ namaḥ । 1000 । oṃśrīsāṃbaparamesvarāya namaḥ । hariḥ oṃ । śrīśaivapurāṇe yogakhaṇḍe uparibhāge aṣṭāśītitamodhyāya vedasāraśivasahasranāmaṃ saṃpūrṇaṃ । hariḥ oṃ । śubhamastu । "'srīdevīsahāyaṃ śārvari varu. tai mā. 11 dt. budhankilamai puṅkāvur ta. pa. sundaresan svahasta likhitaṃ । śrīśivāya namaḥ । oṃ śrītripurāmbikāyai namaḥ । śrībhavānidāsan sundareśan śrīdevīsahāyam hariḥ oṃ kaliyugādi varu 5001 । oṃ śrīsāmbaparameśvarāya namaḥ ॥
Catalog Entry Status
Complete
Key
manuscripts_018973
Reuse
License
Cite as
Vedasāraśivasahasranāmāvali [Śaivapurāṇa],
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/397702