Vedasāraśivasahasranāmāvali [Śaivapurāṇa]

Metadata

Bundle No.

RE43451

Type

Manuscrit

Subject

Śiva, Sahasranāmāvali

Language

Sanskrit

Creator

ta. pa. "sundaresvaran

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_018973

Manuscript No.

RE43451g

Title Alternate Script

वेदसारशिवसहस्रनामावलि [शैवपुराण]

Subject Description

Language

Script

Scribe

Ta. pa. śundaresvaran

Place of Scribe

pu"nkaavur

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

10

Folio Range of Text

[71a] - [80b]

Lines per Side

5

Folios in Bundle

110

Missing Folios

1, 3 - 4, 7 - 14, 16, 19, 21 - 23

Width

2.5 cm

Length

32 cm

Bundle No.

RE43451

Manuscript Beginning

Fol - [71a], col - 1; oṃbhrāntināśāya namaḥ । oṃbhayāpahāya namaḥ । oṃbhubanāya namaḥ । oṃbhuvanānandāya namaḥ । oṃbhrājiṣṇave namaḥ । oṃbhānumaṇḍalāya namaḥ । oṃbhaktipradāya namaḥ । oṃbhadrahetave namaḥ ॥

Manuscript Ending

Fol - [80a], col - 2, l - 4; oṃsvātmānandārṇivāya namaḥ । oṃsvaroṃ namaḥ । 1000 । oṃśrīsāṃbaparamesvarāya namaḥ । hariḥ oṃ । śrīśaivapurāṇe yogakhaṇḍe uparibhāge aṣṭāśītitamodhyāya vedasāraśivasahasranāmaṃ saṃpūrṇaṃ । hariḥ oṃ । śubhamastu । "'srīdevīsahāyaṃ śārvari varu. tai mā. 11 dt. budhankilamai puṅkāvur ta. pa. sundaresan svahasta likhitaṃ । śrīśivāya namaḥ । oṃ śrītripurāmbikāyai namaḥ । śrībhavānidāsan sundareśan śrīdevīsahāyam hariḥ oṃ kaliyugādi varu 5001 । oṃ śrīsāmbaparameśvarāya namaḥ ॥

Catalog Entry Status

Complete

Key

manuscripts_018973

Reuse

License

Cite as

Vedasāraśivasahasranāmāvali [Śaivapurāṇa], in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/397702