Vīratantra - Maṭhapratiṣṭhā

Metadata

Bundle No.

T0229

Subject

Śaiva, Śaivasiddhānta, Āgama

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000427

License

Type

Manuscript

Manuscript No.

T0229d

Title Alternate Script

वीरतन्त्र - मठप्रतिष्ठा

Uniform Title

Vīra

Subject Description

Language

Script

Date of Manuscript

1967

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

6

Folio Range of Text

49 - 50, 60 - 63

Lines per Side

18

Folios in Bundle

315

Width

21 cm

Length

33 cm

Bundle No.

T0229

Miscellaneous Notes

Copied from a MS belonging to Thyagaraja Sivacharya, Vedaranyam. Here maṭhapratiṣṭha and kūpapratiṣṭhā are given

Manuscript Beginning

Page - 49, l - 1; maṭhapratiṣṭhā॥ pratiṣṭhā ca maṭhādīnāṃ praveśaścābhidhīyate। maṇḍapādividhāyātha śivakuṃbhaṃ ca tadgatam। vilipyagomayenaitaṃ sabāhyābhyantaraṃ maṭham। puṣpasyavastrabhūṣādyaṃ kṛtvā toraṇabhūṣitam॥

Manuscript Ending

Page - 63, l - 4; gurusantoṣayetkartā gohiraṇyāṃ vaśādibhiḥ। bhojanāditatodadyāt yathā sāmarthyamarthinām। kūpavat sarva khātānāṃ vidhikāryo vijānata। kṣepaṇaṃ bhavanaṃ yacca savyā savyena sammatam। iti vīratantre kūpapratiṣṭhāpaṭalaḥ।

Catalog Entry Status

Complete

Key

transcripts_000427

Reuse

License

Cite as

Vīratantra - Maṭhapratiṣṭhā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/373012