Bhaviṣyatpurāṇa - Stavarājaḥ
Manuscript No.
T0229i
Title Alternate Script
भविष्यत्पुराण - स्तवराजः
Language
Script
Date of Manuscript
1967
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
14
Folio Range of Text
201 - 214
Lines per Side
24
Folios in Bundle
315
Width
21 cm
Length
33 cm
Bundle No.
T0229
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Thyagaraja Sivacharya, Vedaranyam
Manuscript Beginning
Page - 201, l - 1; astu vaḥ svastaye nityaṃ vastumānuṣapāraṇam। mahadādi jagallīlā nāyakasya cidātmanaḥ। brahmovāca--- bhgavan śrotumicchāmi vistareṇa yathā tathā। stavarājasya māhātmyaṃ svarūpañca viśeṣataḥ। śrīnandikeśvara uvāca--- stavarājasyamāhātmyaṃ pravakṣyāmi samāsataḥ। yatphalaṃ labhate japtvā svarūpañcāpi yādṛśam॥
Manuscript Ending
Page - 214, l - 3; stavarājasyamāhātmyaṃ śrutaṃ sarvaṃ viśeṣataḥ। vaktumarhasi tatbrahman kiṃ bhūyaḥ śrotumicchasi। kiṃ bhūyaḥ śrotumicchāsyonnama iti। iti bhaviṣyatpurāṇe caturthīkalpe ṣaṣṭāṃśe tripuravijayamāhātmye nandikeśvarabrahma saṃvāde stavarājo nāma aṣṭādaśodhyāyaḥ। śrīmahāgaṇapataye namaḥ।
Catalog Entry Status
Complete
Key
transcripts_000432
Reuse
License
Cite as
Bhaviṣyatpurāṇa - Stavarājaḥ,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/373017