Gaṇeśamantrapaddhati

Metadata

Bundle No.

T0229

Subject

Vighneśvara, Mantra

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000433

License

Type

Manuscript

Manuscript No.

T0229j

Title Alternate Script

गणेशमन्त्रपद्धति

Author of Text

Gīrvāṇendra

Author of Text Alternate Script

गीर्वाणेन्द्र

Subject Description

Language

Script

Date of Manuscript

1967

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

45

Folio Range of Text

215 - 260

Lines per Side

24

Folios in Bundle

315

Width

21 cm

Length

33 cm

Bundle No.

T0229

Miscellaneous Notes

Copied from a MS belonging to Thyagaraja Sivacharya, Vedaranyam

Manuscript Beginning

Page - 215, l - 1; amarendrayatiśśiṣyo gīrvāṇendrasya yoginaḥ। tasya viśveśvaraśśiṣyo gīrvāṇendrohamasyatu। śiṣyomahāgaṇeśasya vakṣye śrīmantrapaddhatim। enāṃ dṛṣṭvākhilāssantaḥ santuṣṭāḥ santu santatam। prathamaṃ śrīmahāgaṇapaternyasya vidhānaṃ likhyate।

Manuscript Ending

Page - 260, l - 21; tadāvaraṇakramo likhyate। ramāyai namaḥ। rameśāya namaḥ। umāyai namaḥ। maheśvarāya namaḥ। ratyai namaḥ। puṣpabāṇāya namaḥ। mahyai namaḥ। varāhāya namaḥ। iti gaṇapateḥ purataḥ ārabhya caturdikṣu samarcayet। taduktañca। pūjya pūjakayoḥ madhyaṃ pūrvamityabhidhīyate।

Catalog Entry Status

Complete

Key

transcripts_000433

Reuse

License

Cite as

Gaṇeśamantrapaddhati, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/373018