Pavitrotsava
Manuscript No.
T0229h
Title Alternate Script
पवित्रोत्सव
Subject Description
Language
Script
Date of Manuscript
1967
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
36
Folio Range of Text
164 - 200
Lines per Side
25
Folios in Bundle
315
Width
21 cm
Length
33 cm
Bundle No.
T0229
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Thyagaraja Sivacharya, Vedaranyam
Manuscript Beginning
Page - 164, l - 1; asya vedāraṇyeśvarasya nityanaimittikakāmyakaraṇeṣu kriyāpatanadoṣaśāntyarthaṃ siddhāntacaraṇamārgakaivalyādikaraṇaprāyaścittārthaṃ ṣāḍguṇyāpatanaparipūti siddhyarthaṃ mūkisāmrājya pariṇodaya saccidānandasiddhyarthaṃ saṃvatsaraprāyaścittarthaṃ pavitroktavidhinā pavitrotsavārambhakarmakariṣye। sveṣṭaliṅgā adhvarapūjākarmakariṣye। atha yathoktalakṣaṇaṃ yāgamaṇḍapaṃ patākādhvajavidhinādibhiḥ alaṃkṛtya gomayālepanādyaiḥ śuddhiṃ kṛtvā
Manuscript Ending
Page - 200, l - 11; yasyatuṣṭo guruḥ samyagityāha parameśvaraḥ। pañcayojanasaṃstho'pi śiṣyaḥ pavitraṃ gurusannidhau। nirvartayet tataḥ paraṃ dūrasthito śaktaścet svāntānikaiḥ jyaṣṭhādibhiḥ saha nivartayet। tatabhāve svayameva nivartayet। śrīmanmṛgendre। evametat paraṃ guhyaṃ vratāsnānāmuttamottamam। sarvavyatikarocchityai kāryaṃ liṅgāśritaiḥ naraiḥ। iti parameśvarāparākhyākhyāto jagati yoguruḥ। tenāghoraśivākhyaina pavitravidhi samāptaḥ। hariḥ om śubham astu śrīvīṇāvādaviduṣaṇai namaḥ।
Catalog Entry Status
Complete
Key
transcripts_000431
Reuse
License
Cite as
Pavitrotsava,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/373016