Nṛttamūrtisthāpanavidhi (Bhīmasaṃhitā)

Metadata

Bundle No.

T0449

Subject

Śaiva, Śaivasiddhānta, Kriyā, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000921

License

Type

Manuscript

Manuscript No.

T0449dd

Title Alternate Script

नृत्तमूर्तिस्थापनविधि (भीमसंहिता)

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

5

Folio Range of Text

392 - 396

Lines per Side

21

Folios in Bundle

406

Width

21 cm

Length

33 cm

Bundle No.

T0449

Miscellaneous Notes

Copied from a MS belonging to Aruppukkottai

Manuscript Beginning

Page - 392, l - 18; nṛttamūrtisthāpanavidhiḥ athātaḥ saṃpravakṣyāmi sthāpanaṃ nṛttamūrtinaḥ। kṣemadaṃ jayadaṃ loke bhuktimukti phalapradam॥ bhujaṅgatrāsakaṃ caiva bhujaṅgalalitaṃ tathā। bhujaṅgabhairavaṃ caiva sarveṣāṃ sthāpanaṃ param।

Manuscript Ending

Page - 396, l - 6; evaṃ yaḥ kurute martyaḥ sa te sāyujyam āpnuyāt॥ nṛttākhyāsthāpanaṃhyevaṃ kaṃkālasthāpanaṃ śṛṇu। iti bhīmasaṃhitāyāṃ nṛttamūrtisthāpanavidhiḥ ekonapaṃcāśatpaṭalaḥ hariḥ om - kuruvaiyyan putran cokkaiyyan svahastalikhitam॥

Catalog Entry Status

Complete

Key

transcripts_000921

Reuse

License

Cite as

Nṛttamūrtisthāpanavidhi (Bhīmasaṃhitā), in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/373506