Cūlikāpratiṣṭhā

Metadata

Bundle No.

T0449

Subject

Śaiva, Śaivasiddhānta, Kriyā, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000932

License

Type

Manuscript

Manuscript No.

T0449m

Title Alternate Script

चूलिकाप्रतिष्ठा

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

5

Folio Range of Text

320 - 324

Lines per Side

21

Folios in Bundle

406

Width

21 cm

Length

33 cm

Bundle No.

T0449

Miscellaneous Notes

Copied from a MS belonging to Aruppukkottai. The source of this text is not traced

Manuscript Beginning

Page - 320, l - 20; ॥ cūLikāpratiṣṭhā vidhiḥ॥ pūrvavatsūryadvāra pratipālādi mantra tarpaṇāntaṃ karma vidhāya śikhipādayutāṃ cūLikāṃ saṃsthāpyādhivāsa maṇḍape samānīya śayyāyāṃ pūrvaśirastvaṃ vinyasyordhvabhāge śivatattvaṃ rudraśaktitamaṣṭāgrabhāge vidyātattvaṃ viṣṇuṃ sadāśivāntaṃ caturagre

Manuscript Ending

Page - 324, l - 12; maṇḍapasamīpamāgatya prāyaścittārthaṃ śivenāghorāstreṇa ca homaṃ vidhāya yāgaṃ visṛjet gurūn pradakṣayet karttā svarṇāccādana bhojanaiḥ। iti cūlikāpratiṣṭhā samāptā cūlikāpratiṣṭhai eṉkiṟatukku koṭimaram

Catalog Entry Status

Complete

Key

transcripts_000932

Reuse

License

Cite as

Cūlikāpratiṣṭhā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/373517