Bhaktapratiṣṭhā

Metadata

Bundle No.

T0449

Subject

Śaiva, Śaivasiddhānta, Kriyā, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000938

License

Type

Manuscript

Manuscript No.

T0449s

Title Alternate Script

भक्तप्रतिष्ठा

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

2

Folio Range of Text

338 - 339

Lines per Side

21

Folios in Bundle

406

Width

21 cm

Length

33 cm

Bundle No.

T0449

Miscellaneous Notes

Copied from a MS belonging to Aruppukkottai. The source of this text is not traced

Manuscript Beginning

Page - 338, l - 13; ॥ bhaktapratiṣṭhāvidhirucyate॥ sāntamādyasvaropetaṃ binduyuktaṃ yathā bhavet। ātmamantu samākhyātohaṃ sa śabdothavāmataḥ॥ svanāmādyohaṃ sayukto dvitīyo vāpi grahyatām। saptamasyādvitīyantu prathamasya caturdaśa॥

Manuscript Ending

Page - 339, l - 11; jīvanyāsaṃ ca pūrvokta manunā kārayedguruḥ॥ viśodhyasthāpayet pīṭhe ratnādinyāsasaṃskṛte। evaṃ mānuṣapratiṣṭhā vidhiḥ samāptaḥ hariḥ om।

Catalog Entry Status

Complete

Key

transcripts_000938

Reuse

License

Cite as

Bhaktapratiṣṭhā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/373523