Balipīṭhapratiṣṭhā - Vijayasaṃhitā

Metadata

Bundle No.

T0449

Subject

Śaiva, Śaivasiddhānta, Āgama, Kriyā, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000943

License

Type

Manuscript

Manuscript No.

T0449x

Title Alternate Script

बलिपीठप्रतिष्ठा - विजयसंहिता

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

3

Folio Range of Text

362 - 364

Lines per Side

21

Folios in Bundle

406

Width

21 cm

Length

33 cm

Bundle No.

T0449

Miscellaneous Notes

Copied from a MS belonging to Aruppukkottai

Manuscript Beginning

Page - 362, l - 1; balipīṭhāpratiṣṭhāvidhiḥ॥ sthāpanaṃ balipīṭhasya vakṣyāmi śṛṇu sattama। prāgukta lakṣaṇairyuktaṃ īśapīṭhaṃ prakalpayet॥ nayanonmīlanaṃ kuryāt jalādhivasanam param। yāgārcanāgnikāryaṃ ca yathāpūrvavadācaret॥

Manuscript Ending

Page - 364, l - 15; tattrannāmaṃ samuccārya pīṭhadevānnamontakam। saṃpūjyaivamanuccārya svāhāntaṃ balimācaret॥ ācāryaṃ pūjayetpaścāt vastrahemāṅgulīyakaiḥ। anyatsarvaṃ samānaṃ syāt prāguktavidhinā yajet। iti vijayasaṃhitāyāṃ balipīṭhapratiṣṭhāvidhipaṭalaḥ sampūrṇam। - śivalokanāyakan sahāyam॥

Catalog Entry Status

Complete

Key

transcripts_000943

Reuse

License

Cite as

Balipīṭhapratiṣṭhā - Vijayasaṃhitā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/373528