Balipīṭhapratiṣṭhā - Vijayasaṃhitā
Manuscript No.
T0449x
Title Alternate Script
बलिपीठप्रतिष्ठा - विजयसंहिता
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
3
Folio Range of Text
362 - 364
Lines per Side
21
Folios in Bundle
406
Width
21 cm
Length
33 cm
Bundle No.
T0449
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Aruppukkottai
Manuscript Beginning
Page - 362, l - 1; balipīṭhāpratiṣṭhāvidhiḥ॥ sthāpanaṃ balipīṭhasya vakṣyāmi śṛṇu sattama। prāgukta lakṣaṇairyuktaṃ īśapīṭhaṃ prakalpayet॥ nayanonmīlanaṃ kuryāt jalādhivasanam param। yāgārcanāgnikāryaṃ ca yathāpūrvavadācaret॥
Manuscript Ending
Page - 364, l - 15; tattrannāmaṃ samuccārya pīṭhadevānnamontakam। saṃpūjyaivamanuccārya svāhāntaṃ balimācaret॥ ācāryaṃ pūjayetpaścāt vastrahemāṅgulīyakaiḥ। anyatsarvaṃ samānaṃ syāt prāguktavidhinā yajet। iti vijayasaṃhitāyāṃ balipīṭhapratiṣṭhāvidhipaṭalaḥ sampūrṇam। - śivalokanāyakan sahāyam॥
Catalog Entry Status
Complete
Key
transcripts_000943
Reuse
License
Cite as
Balipīṭhapratiṣṭhā - Vijayasaṃhitā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/373528