Utsavavidhi

Metadata

Bundle No.

T0615

Subject

Śaiva, Śaivasiddhānta, Utsava

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001286

License

Type

Manuscript

Manuscript No.

T0615a

Title Alternate Script

उत्सवविधि

Subject Description

Language

Script

Material

Condition

Good but yellowish

Manuscript Extent

Incomplete

Folios in Text

7

Folio Range of Text

1 - 7

Lines per Side

20

Folios in Bundle

25+1=26

Width

21 cm

Length

33 cm

Bundle No.

T0615

Miscellaneous Notes

This has been copied from a MS belonging to the French Institute of Pondicherry, said to be No. L 28, but no RE number is recorded. There is an extra page at the beginning which records the contents of the bundle

Text Contents

1.Page 1.ācāryotavavidhi.
2.Page 2.devyutsavavidhi.
3.Page 2 - 6.bherītāḍanavidhi.
4.Page 6 - 7.bhaktotsavavidhi.
See more

Manuscript Beginning

Page - 1, l - 1; śrīḥ gurubhyo namaḥ॥ mahāgaṇapataye namaḥ॥ śivamayam॥ (utsavavidhiḥ kṣetrapālapratiṣṭhā pradoṣanirṇayaśca) gobhūmihemaratnādi vastrāntāni pradāpayet। ācāryamanasā tṛptiḥ tasmāttṛpti paraśśivaḥ। iti tamapi ṛtvigbhissaha śivavat saṃpūjya rathe śivikādau vā saṃsthāpya nānā vādya nṛttagītādi vedaghoṣaiḥ chatra cāmarair vividha dīpaissaha bhūpayajamānassarvajanaiśca puraṃ pradakṣiṇīkṛtya yānena svagṛhaṃ praveśayet।

Manuscript Ending

Page - 7, l - 3; prāyaścittavidhiṃ kuryāt। śāntihomaṃ samācaret। tadūrdhvamutsavaṃ kṛtvā yathā vidhyuktamārgataḥ॥ guruśukrāstame caiva tanmāsamutsavaṃ kuru। pratiṣṭhāṃ varjayettatra utsavaṃ kārayet guruḥ॥ guruśukrastamape vāpi tithyādi lagnameva ca। śūnyamāsādiṣu tatra garbhavān kaura cāṅkuram॥ punarāvartaṃ ca bandhaṃ ca prāyaścittintathāntaram। śāntihomaṃ ca kartavyaṃ sarvaṃ tat kriyate guruḥ॥ śrīmadekāmranāthāya namaḥ॥ śivam astu॥

Catalog Entry Status

Complete

Key

transcripts_001286

Reuse

License

Cite as

Utsavavidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/373871