Utsavavidhi
Manuscript No.
T0615a
Title Alternate Script
उत्सवविधि
Subject Description
Language
Script
Material
Condition
Good but yellowish
Manuscript Extent
Incomplete
Folios in Text
7
Folio Range of Text
1 - 7
Lines per Side
20
Folios in Bundle
25+1=26
Width
21 cm
Length
33 cm
Bundle No.
T0615
Other Texts in Bundle
Miscellaneous Notes
This has been copied from a MS belonging to the French Institute of Pondicherry, said to be No. L 28, but no RE number is recorded. There is an extra page at the beginning which records the contents of the bundle
Text Contents
1.Page 1.ācāryotavavidhi.
2.Page 2.devyutsavavidhi.
3.Page 2 - 6.bherītāḍanavidhi.
4.Page 6 - 7.bhaktotsavavidhi.
See more
Manuscript Beginning
Page - 1, l - 1; śrīḥ gurubhyo namaḥ॥ mahāgaṇapataye namaḥ॥ śivamayam॥ (utsavavidhiḥ kṣetrapālapratiṣṭhā pradoṣanirṇayaśca) gobhūmihemaratnādi vastrāntāni pradāpayet। ācāryamanasā tṛptiḥ tasmāttṛpti paraśśivaḥ। iti tamapi ṛtvigbhissaha śivavat saṃpūjya rathe śivikādau vā saṃsthāpya nānā vādya nṛttagītādi vedaghoṣaiḥ chatra cāmarair vividha dīpaissaha bhūpayajamānassarvajanaiśca puraṃ pradakṣiṇīkṛtya yānena svagṛhaṃ praveśayet।
Manuscript Ending
Page - 7, l - 3; prāyaścittavidhiṃ kuryāt। śāntihomaṃ samācaret। tadūrdhvamutsavaṃ kṛtvā yathā vidhyuktamārgataḥ॥ guruśukrāstame caiva tanmāsamutsavaṃ kuru। pratiṣṭhāṃ varjayettatra utsavaṃ kārayet guruḥ॥ guruśukrastamape vāpi tithyādi lagnameva ca। śūnyamāsādiṣu tatra garbhavān kaura cāṅkuram॥ punarāvartaṃ ca bandhaṃ ca prāyaścittintathāntaram। śāntihomaṃ ca kartavyaṃ sarvaṃ tat kriyate guruḥ॥ śrīmadekāmranāthāya namaḥ॥ śivam astu॥
Catalog Entry Status
Complete
Key
transcripts_001286
Reuse
License
Cite as
Utsavavidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/373871