Pradoṣanirṇaya

Metadata

Bundle No.

T0615

Subject

Śaiva, Śaivasiddhānta, Pradoṣa

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001288

License

Type

Manuscript

Manuscript No.

T0615c

Title Alternate Script

प्रदोषनिर्णय

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

8

Folio Range of Text

13 - 20

Lines per Side

20

Folios in Bundle

25+1=26

Width

21 cm

Length

33 cm

Bundle No.

T0615

Miscellaneous Notes

For general information, see notes on T 0615a

Manuscript Beginning

Page - 13, l - 14; pradoṣanirṇaya॥ atha samasta śivāgamasmṛtipūrāṇādīn avalokya māhāpradoṣakālanirṇayaḥ vaktukāmaḥ tatrādau pradoṣanirupaṇamāha--- prārambha doṣayā rātrau pradoṣaḥ । tathāmarakośaṭīkā savisvakaraḥ। pradoṣadvayaṃ rātryupakrame duṣapatye mūddhanyaṣu pacādi āpaḥ prārambhaḥ doṣāyāḥ pradoṣaḥ prādisamāsaḥ। ekavibhakti dvāpūrvanipāta ityupasarjana saṃjñā॥

Manuscript Ending

Page - 20, l - 16; astārpūrva trayodaśyāmevaṃ gauṇavakāle pradoṣapūjaṃ kartavyam। nyāyatīvacanācca yathā sāvakāśayormadhye niravakāśo 'vadhibalavāniti nyāyena tadā stamanātpūrvatrayodaśyāṃ eva pradoṣatvamasti। tathācintyāgame - śivarātrau padoṣaścet tatpūjā pūrvamācaret। raverastaṃ samārabhya praharārddhe tu nityakaṃ paścādalaṃ samārabhya catuyamiṃ samācaret॥

Catalog Entry Status

Complete

Key

transcripts_001288

Reuse

License

Cite as

Pradoṣanirṇaya, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/373873