Kṛttikādīpalakṣaṇa

Metadata

Bundle No.

T0615

Subject

Śaiva, Śaivasiddhānta, Kriyā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001290

License

Type

Manuscript

Manuscript No.

T0615e

Title Alternate Script

कृत्तिकादीपलक्षण

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

3

Folio Range of Text

23 - 25

Lines per Side

20

Folios in Bundle

25+1=26

Width

21 cm

Length

33 cm

Bundle No.

T0615

Miscellaneous Notes

For general information, see notes on T 0615a

Manuscript Beginning

Page - 23, l - 10; kṛttikādīpalakṣaṇam। athātaḥ sampravakṣyāmi kṛttikādīpalakṣaṇam। kṛttikārohiṇimiśraṃ taddinaṃ parvasaṃyutam। rājarāṣṭra subhikṣaṃ ca taddinaṃ dīpamuttamam॥1 kṛttikārohiṇimiśraṃ taddinantu caturdaśī। alpavṛṣṭiśca rogaśca rājārāṣṭraṃ vinaśyati॥2 kṛtīkāparvasaṃyuktaṃ uttamaṃ dīpamācaret। rohiṇyāṃ vā bharaṇyāṃ vā parvayukte vidhīyate।

Manuscript Ending

Page - 25, l - 17; sa tadvarṇānusāreṇa śivadharmaṃ ca pālayet। yo yasminnāśrite tiṣṭhan prāpto dīkṣāṃ śivātmikāṃ tadāśramānusāreṇa śivadharmaṃ ca pālayet। kāmike sva sva varṇokta mārgataḥ - - - tvā yo vartate yadi pāṣaṇḍa patitastasya tato varṇokta mācaret। yaśśāstram utsṛjya vartate kāmacārataḥ। gatāyuḥ - - - re vaset kalpa śatatrayam॥

Catalog Entry Status

Complete

Key

transcripts_001290

Reuse

License

Cite as

Kṛttikādīpalakṣaṇa, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/373875