Rauravāgama - Kṣetrapālapratiṣṭhāvidhi

Metadata

Bundle No.

T0615

Subject

Śaiva, Śaivasiddhānta, Āgama, Kriyā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001287

License

Type

Manuscript

Manuscript No.

T0615b

Title Alternate Script

रौरवागम - क्षेत्रपालप्रतिष्ठाविधि

Uniform Title

Raurava

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

6

Folio Range of Text

8 - 13

Lines per Side

20

Folios in Bundle

25+1=26

Width

21 cm

Length

33 cm

Bundle No.

T0615

Miscellaneous Notes

For general information, see notes on T 0615a

Manuscript Beginning

Page - 8, l - 1; kṣetrapālavidhiḥ॥ ataḥ paraṃ pravakṣyāmi kṣetrapālavidhi kramam। kṣetrapālaṃ ca mantraṃ ca mudrāsthapanameva ca॥ pūjanaṃ cotsavaṃ snānaṃ vidātṛ bhuvaneśvaram। īśvara uvāca। jāntaṃ ca kṣetrapālaṃ syāt bījaṣaṣṭhasvarānvitam॥ trayodaśaṃ ca saṃyuktaṃ bindunādasamanvitam। mūlamantramidaṃ proktaṃ dīrghāṅgāni prakalpayet॥

Manuscript Ending

Page - 13, l - 3; pādyamācamanarghyaṃ ca pañcagavyaṃ kuśodakam। pūrvavatkalpayettatra sthāpayetpañcagavyakam॥ kṣīrandadhidhṛtaṃ caiva indrādīśāna mantrataḥ। śaivena kṣetrapālantu dhyātvātmā kalpa vinyaset। tattat svanāmamantreṇa kalaśānabhiṣecayet। mahādhvayaṃ pūrvataḥ sthāpya ivāna [īśāna] lekhyantu pūjayet॥ kṣetreśa mutsavānte ca mahāhavirnivedayet। ācāryaṃ pūjayettatra vastrahemāṅgulīyakaiḥ॥ iti raurave kriyāpāde kṣetrapālapratiṣṭhāvidhipaṭalaḥ॥ śivārpaṇam astu॥

BIbliography

Printed under the title: rauravāgama, vols. I II III, ed. N. R. Bhatt, PIFI No. 18, Pondicherry, IFI, 1961 1985 1988

Catalog Entry Status

Complete

Key

transcripts_001287

Reuse

License

Cite as

Rauravāgama - Kṣetrapālapratiṣṭhāvidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/373872