Rauravāgama - Kṣetrapālapratiṣṭhāvidhi
Manuscript No.
T0615b
Title Alternate Script
रौरवागम - क्षेत्रपालप्रतिष्ठाविधि
Uniform Title
Raurava
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
6
Folio Range of Text
8 - 13
Lines per Side
20
Folios in Bundle
25+1=26
Width
21 cm
Length
33 cm
Bundle No.
T0615
Other Texts in Bundle
Miscellaneous Notes
For general information, see notes on T 0615a
Manuscript Beginning
Page - 8, l - 1; kṣetrapālavidhiḥ॥ ataḥ paraṃ pravakṣyāmi kṣetrapālavidhi kramam। kṣetrapālaṃ ca mantraṃ ca mudrāsthapanameva ca॥ pūjanaṃ cotsavaṃ snānaṃ vidātṛ bhuvaneśvaram। īśvara uvāca। jāntaṃ ca kṣetrapālaṃ syāt bījaṣaṣṭhasvarānvitam॥ trayodaśaṃ ca saṃyuktaṃ bindunādasamanvitam। mūlamantramidaṃ proktaṃ dīrghāṅgāni prakalpayet॥
Manuscript Ending
Page - 13, l - 3; pādyamācamanarghyaṃ ca pañcagavyaṃ kuśodakam। pūrvavatkalpayettatra sthāpayetpañcagavyakam॥ kṣīrandadhidhṛtaṃ caiva indrādīśāna mantrataḥ। śaivena kṣetrapālantu dhyātvātmā kalpa vinyaset। tattat svanāmamantreṇa kalaśānabhiṣecayet। mahādhvayaṃ pūrvataḥ sthāpya ivāna [īśāna] lekhyantu pūjayet॥ kṣetreśa mutsavānte ca mahāhavirnivedayet। ācāryaṃ pūjayettatra vastrahemāṅgulīyakaiḥ॥ iti raurave kriyāpāde kṣetrapālapratiṣṭhāvidhipaṭalaḥ॥ śivārpaṇam astu॥
BIbliography
Printed under the title: rauravāgama, vols. I II III, ed. N. R. Bhatt, PIFI No. 18, Pondicherry, IFI, 1961 1985 1988
Catalog Entry Status
Complete
Key
transcripts_001287
Reuse
License
Cite as
Rauravāgama - Kṣetrapālapratiṣṭhāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/373872