Rudrapraśna
Manuscript No.
T0694a
Title Alternate Script
रुद्रप्रश्न
Language
Script
Material
Condition
Good but yellowish
Manuscript Extent
Complete
Folios in Text
9
Folio Range of Text
1 - 9
Lines per Side
24
Folios in Bundle
76+1=77
Width
21 cm
Length
33 cm
Bundle No.
T0694
Other Texts in Bundle
Miscellaneous Notes
There is an extra page at the beginning which records the contents of the bundle
Manuscript Beginning
Page - 1, l - 1; hariḥ om। śuklāṃbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam। prasannavadanaṃ dhyāyet sarvavighnopaśāntaye॥1॥ namaste rudramanyava utota iṣave namaḥ। namaste'stu dhanvane bāhubhyām utate namaḥ॥2॥ yātais.uśśivatamā śivaṃ babhūva te dhanuḥ। śivā śaravyā yā tava tayāno rudra mṛḍaya॥3॥
Manuscript Ending
Page - 9, l - 12; ye te sahasramayutaṃ pāśāmṛtyormatyāya hantave - tān yañjasya māyayā sarvānavayajāmahe। mṛtyave śvāhā। oṃ namo bhagavate rudrāya viṣṇave mṛtyurme pāhi। prāṇānāṃ granthirasi rudro māviśāṃtakaḥ tenānnenāpyāyasva॥ oṃ śāṃtiḥ śāṃtiḥ śāṃtiḥ॥ śrīrudraṃ saṃpūrṇaṃ - acirapākkaṃ śinnasvāmisvahastalikhitaṃ॥ śrīśāradāṃbikāyai namaḥ। hariḥ om॥ tamuṣṭuhi yassuṣassudhanvāyo viśvasya kṣayati bheṣajasya - yakṣvāmahesau manusāya rudraṃ namobhirdevamasuraṃ dumasva। ayaṃ me haste bhagavān ayaṃ me bhagavattaraḥ। ayaṃ me viśvabheṣajo yaśyaṃ śivābhimarśinaḥ॥
Catalog Entry Status
Complete
Key
transcripts_001448
Reuse
License
Cite as
Rudrapraśna,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on November, 5th 2025, https://ifp.inist.fr/s/manuscripts/item/374033

