Nārāyaṇasūkta

Metadata

Bundle No.

T0694

Subject

Vaiṣṇava, Sūkta

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001451

License

Type

Manuscript

Manuscript No.

T0694d

Title Alternate Script

नारायणसूक्त

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

3

Folio Range of Text

17 - 19

Lines per Side

27

Folios in Bundle

76+1=77

Width

21 cm

Length

33 cm

Bundle No.

T0694

Manuscript Beginning

Page - 17, l - 16; sahasraśīrṣaṃ devaṃ viśvākṣaṃ viśvaśaṃbhuvaṃ। viśvannārāyaṇaṃ devaṃ akṣaraṃ paramaṃ padaṃ। viśvataḥ paramānnityaṃ viśvannārāyaṇaṃ hariḥ। viśvamevedaṃ puruṣaḥ tadviśvamupajīvati। patiṃ viśvasyātmeśvaraṃ śāśvataṃ śivamacyutam।

Manuscript Ending

Page - 19, l - 15; trīṇipadā vicakrame viṣṇuḥ gopā adābhyaḥ। tato dharmāṇi dhārayan। viṣṇoḥ karmāṇi paśyata। yato vratāni pasyaśe। indrasya yujyassakhā tadvoṣṇoḥ paramaṃ padaṃ। hariḥ om॥

Catalog Entry Status

Complete

Key

transcripts_001451

Reuse

License

Cite as

Nārāyaṇasūkta, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on November, 5th 2025, https://ifp.inist.fr/s/manuscripts/item/374036