Śivadarśanavidhi

Metadata

Bundle No.

T0694

Subject

Śaiva, Upāsanā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001462

License

Type

Manuscript

Manuscript No.

T0694o

Title Alternate Script

शिवदर्शनविधि

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

2

Folio Range of Text

71 - 72

Lines per Side

20

Folios in Bundle

76+1=77

Width

21 cm

Length

33 cm

Bundle No.

T0694

Manuscript Beginning

Page - 71, l -15; śivadarśanakāni - lepanamaṃtraṃ nidhanapataye namaḥ - nidhanapatāṃtikāya namaḥ। ūrdhvāya namaḥ hiraṇyāya namaḥ hiraṇyaliṃgāya namaḥ suvarṇāya namaḥ suvarṇaliṃgāya namaḥ divyāya namaḥ divya liṃgāya namaḥ

Manuscript Ending

Page - 72, l - 20; mṛgaṭaṃka samāyuktaṃ vyāghra carmaṇa vāsasaṃ। sarvatīrtheṣu sānnidhyaṃ dhyātvā mantreṇa pūjayet। caṇḍeśvaradhyānam। śrīkundalī makuṭa dṛgdvaya saumyavaktram karṇadvaye makarakuṇḍala yajña sūtram। hastāṃjali vijaya saiya bāhuṭaṃkam caṇḍeśvarapādāṃbujam ānato'syaham॥ hari oṃ -

Catalog Entry Status

Complete

Key

transcripts_001462

Reuse

License

Cite as

Śivadarśanavidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on November, 5th 2025, https://ifp.inist.fr/s/manuscripts/item/374047