Pañcaśānti
Manuscript No.
T0694h
Title Alternate Script
पञ्चशान्ति
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
5
Folio Range of Text
26 - 30
Lines per Side
27
Folios in Bundle
76+1=77
Width
21 cm
Length
33 cm
Bundle No.
T0694
Other Texts in Bundle
Miscellaneous Notes
This transmits pañcaśānti from different veda-s
Manuscript Beginning
Page - 26, l - 9; pañcaśāntiḥ। śannomitraḥ śaṃvaruṇaḥ। śaṃno bhavatparyamā। śanna indro bṛhaspatiḥ। śanno viṣṇururukramaḥ॥ namo brahmaṇe। namaste vāyo - tvameva pratyakṣaṃ brahmāsi, svāmeva pratyakṣaṃ brahmavadiṣyāmi, ṛtaṃvadiṣyāmi, satyaṃ vadiṣyāmi tanmāmavatu tadvaktāramavatu avatu mām।
Manuscript Ending
Page - 30, l - 13; ābhirgīrbhir yadatona ūnaṃ āpyāyayaharivo vardhamānaḥ। yadāstotṛbhyo mahigotrārujāsi bhūyiṣṭabhājo adates syāma। brahmaprāvātiṣṭaṃ tannau mā hāsīt। oṃ śāntiḥ śāṃtiḥ śāṃtiḥ। hariḥ oṃ - paṃcaśāntiḥ saṃpūrṇam॥
Catalog Entry Status
Complete
Key
transcripts_001455
Reuse
License
Cite as
Pañcaśānti,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on November, 5th 2025, https://ifp.inist.fr/s/manuscripts/item/374040

