Pañcaśānti

Metadata

Bundle No.

T0694

Subject

Vaidika, Kriyā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001455

License

Type

Manuscript

Manuscript No.

T0694h

Title Alternate Script

पञ्चशान्ति

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

5

Folio Range of Text

26 - 30

Lines per Side

27

Folios in Bundle

76+1=77

Width

21 cm

Length

33 cm

Bundle No.

T0694

Miscellaneous Notes

This transmits pañcaśānti from different veda-s

Manuscript Beginning

Page - 26, l - 9; pañcaśāntiḥ। śannomitraḥ śaṃvaruṇaḥ। śaṃno bhavatparyamā। śanna indro bṛhaspatiḥ। śanno viṣṇururukramaḥ॥ namo brahmaṇe। namaste vāyo - tvameva pratyakṣaṃ brahmāsi, svāmeva pratyakṣaṃ brahmavadiṣyāmi, ṛtaṃvadiṣyāmi, satyaṃ vadiṣyāmi tanmāmavatu tadvaktāramavatu avatu mām।

Manuscript Ending

Page - 30, l - 13; ābhirgīrbhir yadatona ūnaṃ āpyāyayaharivo vardhamānaḥ। yadāstotṛbhyo mahigotrārujāsi bhūyiṣṭabhājo adates syāma। brahmaprāvātiṣṭaṃ tannau mā hāsīt। oṃ śāntiḥ śāṃtiḥ śāṃtiḥ। hariḥ oṃ - paṃcaśāntiḥ saṃpūrṇam॥

Catalog Entry Status

Complete

Key

transcripts_001455

Reuse

License

Cite as

Pañcaśānti, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on November, 5th 2025, https://ifp.inist.fr/s/manuscripts/item/374040