Ātmārthapūjāpaddhati
Manuscript No.
T0795a
                                Title Alternate Script
आत्मार्थपूजापद्धति
                                Subject Description
Script
Material
Condition
Good
                                Manuscript Extent
[Complete]
                                Folios in Text
234
                                Folio Range of Text
1 - 234
                                No. of Divisions in Text
10
                                Range of Divisions in Text
1 - 10
                                Title of Divisions in Text
paṭala
                                Lines per Side
34
                                Folios in Bundle
269+1=270
                                Width
21 cm
                                Length
33 cm
                                Bundle No.
T0795
                                Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to the French Institute of Pondicherry, No. RE 26309
                                Text Contents
1.Page 1 - 46.śaucācamanasnānasandhyāvidhi prathamaḥ.
                                            2.Page 46 - 60.saurapūjāvidhi dvitīyaḥ.
                                            3.Page 60 - 182.dvārādicaṇḍānta śivapūjāvidhi tṛtīyaḥ.
                                            4.Page 182 - 183.kapilāpūjāvidhi caturthaḥ.
                                            5.Page 183 - 199.śivālayasevāvidhi pañcamaḥ.
                                            6.Page 199 - 213.siddhāntaśravaṇavidhi ṣaṣṭhaḥ.
                                            7.Page 214 - 215.mādhyāhnikapūjāvidhi saptamaḥ.
                                            8.Page 215 - 224.sāntānikabhikṣābhojanavidhi aṣṭamaḥ.
                                            9.Page 224 - 229.bhikṣābhojanavidhi navamaḥ.
                                            10.Page 229 - 234.carasthiraubhayaliṅgapūjāmahimā (sāyāhnavidhi).
                                        See more
                    Manuscript Beginning
Page - 1, l - 1; ātmārthapūjāpaddhatiḥ॥ vandekaṭadvandva syandamāna padāmbujau। kṛtamañjana līlāli kalabhaṃ kalabhānanam॥ śrīmadaṃghri - mañjīra samudañcita śiñjitaiḥ॥ śabdānuśāsanaṃ kurvan pātu hemasabhāṭanam॥ ekaṃ tu tatva bhuvane tadīśas sadāśivaḥ śāntaḥ iti trirūpam॥
                                Manuscript Ending
Page - 234, l - 1; bhojanānte prakartavyaṃ ātmānaṃ culukodakam। dharmasaṅkīrtanaṃ paścātpurāṇaśravaṇaṃ tataḥ॥ evaṃ nityakriyākāṇḍaṃ yathā śāstroktamārgataḥ। evaṃ nityaṃ prakartavyaṃ pūjakas sarvamācaret। nityārcanaṃ samākhyātaṃ yāvajjīvantamācaret। ityātmārthapūjāpaddhatyāṃ carasthira-ubhayaliṅgapūjāmahimā samāsaḥ - śrīmadgurubhyo namaḥ। kīlakasamvatsaraṃ kārtikai mātam 5 tiyati caṉikkiḻamai aṣṭami makhā nakṣatraṃ inta cupatiṉattil puttur svayampunātasvāmiyai pūjikkum konikkum piṟapaṭṭar suprammaṇyakurukkal puttiran vityānātan-svahastalikhitamāka ātmārthapūjā pattati eḻuti niṟaintatu॥ śrīmatpañcākṣaraśivācāryagurave namaḥ। śrīmaddakṣiṇāmūrtigurave namaḥ। śrīmadbekāraṇyeśvarāya namaḥ। vaidyanāthan pustakam । karakṛtamaparādhaṃ kṣantumarhanti santaḥ। bhagnapṛṣṭa kaṭigrīvā stabdha bāhurathomukhaḥ। kaṣṭena likhitaṃ granthaṃ yatnena paripālyatām॥ bālakucanāyakisametaśrīmadvāyupurīśvarābhyāṃ namaḥ॥ utsavānte pratiṣṭānte pūrvakaṃ tyajet। punaśśuddhodakaṃ pūrya pūrvadevān samarcayet॥
                                Catalog Entry Status
Complete
                                Key
transcripts_001626
                                Reuse
License
Cite as
            Ātmārthapūjāpaddhati, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on October, 31st  2025,             https://ifp.inist.fr/s/manuscripts/item/374211        
    

