Kumāratantra - Amāvāsyāpūjāvidhi
Manuscript No.
T0795g
Title Alternate Script
कुमारतन्त्र - अमावास्यापूजाविधि
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
2
Folio Range of Text
263 - 264
Lines per Side
34
Folios in Bundle
269+1=270
Width
21 cm
Length
33 cm
Bundle No.
T0795
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to the French Institute of Pondicherry, No. RE 26309
Manuscript Beginning
Page - 263, l - 1; - amāvāsyāpūjā - atha vakṣye viśeṣeṇa amāvāsyāvidhi kramaṃ। sarvapāpaharaṃ puṇyaṃ sarvasiddhipradam śubham॥ sarvarogavināśārthaṃ sarvaprāṇi sukhāvaham। caturdaśyāntaraṃ prāpte adhivāsanamācaret॥ ardhayāme prakartavyaṃ rakṣāsūtraprabandhanam। śālibhisthaṇḍilaṃ kṛtvā tanmadhye nalinaṃ bhavet॥
Manuscript Ending
Page - 264, l - 9; pānīyācamanaṃ datvā tāmbūlaṃ tu nivedayet। mukhavāsasamāyuktaṃ amāvāsyā tu pūjayet॥ sarvapāpaharaṃ caiva sarvatīrthaphalapradam। śrīkaraṃ vijayaṃ puṇyamāyurārogya vardhanam। iti kumāratantre amāvāsyāvidhipaṭalaḥ॥
BIbliography
Printed under the title: Kumāratantra ed. by E. M. Kandaswami Sarma, The South Indian Archaka Association, 1974. Printed under kumāratantra in grantha script, Mayilai- a_zakappamutaliyārāl Patipikkappaṭṭatu a_zakappamutaliyār, kali 5017, Irākṣa varutam
Catalog Entry Status
Complete
Key
transcripts_001632
Reuse
License
Cite as
Kumāratantra - Amāvāsyāpūjāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/374217