Kumāratantra - Amāvāsyāpūjāvidhi
Manuscript No.
T0795g
                                Title Alternate Script
कुमारतन्त्र - अमावास्यापूजाविधि
                                Subject Description
Language
Script
Material
Condition
Good
                                Manuscript Extent
Complete
                                Folios in Text
2
                                Folio Range of Text
263 - 264
                                Lines per Side
34
                                Folios in Bundle
269+1=270
                                Width
21 cm
                                Length
33 cm
                                Bundle No.
T0795
                                Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to the French Institute of Pondicherry, No. RE 26309
                                Manuscript Beginning
Page - 263, l - 1; - amāvāsyāpūjā - atha vakṣye viśeṣeṇa amāvāsyāvidhi kramaṃ। sarvapāpaharaṃ puṇyaṃ sarvasiddhipradam śubham॥ sarvarogavināśārthaṃ sarvaprāṇi sukhāvaham। caturdaśyāntaraṃ prāpte adhivāsanamācaret॥ ardhayāme prakartavyaṃ rakṣāsūtraprabandhanam। śālibhisthaṇḍilaṃ kṛtvā tanmadhye nalinaṃ bhavet॥
                                Manuscript Ending
Page - 264, l - 9; pānīyācamanaṃ datvā tāmbūlaṃ tu nivedayet। mukhavāsasamāyuktaṃ amāvāsyā tu pūjayet॥ sarvapāpaharaṃ caiva sarvatīrthaphalapradam। śrīkaraṃ vijayaṃ puṇyamāyurārogya vardhanam। iti kumāratantre amāvāsyāvidhipaṭalaḥ॥
                                BIbliography
Printed under the title: Kumāratantra ed. by E. M. Kandaswami Sarma, The South Indian Archaka Association, 1974. Printed under kumāratantra in grantha script, Mayilai- a_zakappamutaliyārāl Patipikkappaṭṭatu a_zakappamutaliyār, kali 5017, Irākṣa varutam
                                Catalog Entry Status
Complete
                                Key
transcripts_001632
                                Reuse
License
Cite as
            Kumāratantra - Amāvāsyāpūjāvidhi, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on October, 31st  2025,             https://ifp.inist.fr/s/manuscripts/item/374217        
    

