Aṃśumāntantra
Manuscript No.
T0795d
Title Alternate Script
अंशुमान्तन्त्र
Uniform Title
Aṃśumat
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
20
Folio Range of Text
241 - 243, 244 - 260
Lines per Side
34
Folios in Bundle
269+1=270
Width
21 cm
Length
33 cm
Bundle No.
T0795
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to the French Institute of Pondicherry, No. RE 26309
Text Contents
1.Page 241 - 243.pradoṣapūjāvidhi.
2.Page 244 - 260.māsapūjāvidhi.
See more
Manuscript Beginning
Page - 241, l - 1; pradoṣapūjāvidhiḥ। pradoṣasya vidhiṃ vakṣye śrūyatāṃ ravisattama। sarvapāpaharaṃ puṇyaṃ sarvadoṣavināśanam॥ pradoṣakāle kartavyaṃ yajanaṃ ca viśeṣataḥ। trayodaśi dine sāyaṃ kṣīrābdhi mathanodbhavam॥ kabalīkṛtavān rudraḥ kālāgni sadṛśaṃ viṣam। devānāṃ ca hitārthāya vṛṣamāruhya satvaram॥
Manuscript Ending
Page - 260, l - 1; tebhyaśca dakṣiṇāṃ datvā svastivācaka pūrvakam। sāyāhne ayane kāle dravya liṃgaṃ visarjayet॥ māsapūjāṃ tu yaḥ kuryāt abdaṃ prati divākara। iti loke sukhaṃ prāpya so'nte sāyujyamāpnuyāt॥ ityaṃśumāntantre māsapūjāvidhiḥ paṭalaḥ। pūtūraṇṇā svahastalikitam - śrīmadgurubhyo namaḥ। karakṛtamaparādhaṃ kṣantumarhanti santaḥ। yādṛśī pustake vidyā tādṛśī likhitā mayā॥ abaddhaṃ vā subaddhaṃ vā mama doṣo na vidyate॥
Catalog Entry Status
Complete
Key
transcripts_001629
Reuse
License
Cite as
Aṃśumāntantra,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/374214