Aṃśumāntantra
Manuscript No.
T0795d
                                Title Alternate Script
अंशुमान्तन्त्र
                                Uniform Title
Aṃśumat
                                Subject Description
Language
Script
Material
Condition
Good
                                Manuscript Extent
Complete
                                Folios in Text
20
                                Folio Range of Text
241 - 243, 244 - 260
                                Lines per Side
34
                                Folios in Bundle
269+1=270
                                Width
21 cm
                                Length
33 cm
                                Bundle No.
T0795
                                Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to the French Institute of Pondicherry, No. RE 26309
                                Text Contents
1.Page 241 - 243.pradoṣapūjāvidhi.
                                            2.Page 244 - 260.māsapūjāvidhi.
                                        See more
                    Manuscript Beginning
Page - 241, l - 1; pradoṣapūjāvidhiḥ। pradoṣasya vidhiṃ vakṣye śrūyatāṃ ravisattama। sarvapāpaharaṃ puṇyaṃ sarvadoṣavināśanam॥ pradoṣakāle kartavyaṃ yajanaṃ ca viśeṣataḥ। trayodaśi dine sāyaṃ kṣīrābdhi mathanodbhavam॥ kabalīkṛtavān rudraḥ kālāgni sadṛśaṃ viṣam। devānāṃ ca hitārthāya vṛṣamāruhya satvaram॥
                                Manuscript Ending
Page - 260, l - 1; tebhyaśca dakṣiṇāṃ datvā svastivācaka pūrvakam। sāyāhne ayane kāle dravya liṃgaṃ visarjayet॥ māsapūjāṃ tu yaḥ kuryāt abdaṃ prati divākara। iti loke sukhaṃ prāpya so'nte sāyujyamāpnuyāt॥ ityaṃśumāntantre māsapūjāvidhiḥ paṭalaḥ। pūtūraṇṇā svahastalikitam - śrīmadgurubhyo namaḥ। karakṛtamaparādhaṃ kṣantumarhanti santaḥ। yādṛśī pustake vidyā tādṛśī likhitā mayā॥ abaddhaṃ vā subaddhaṃ vā mama doṣo na vidyate॥
                                Catalog Entry Status
Complete
                                Key
transcripts_001629
                                Reuse
License
Cite as
            Aṃśumāntantra, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on October, 31st  2025,             https://ifp.inist.fr/s/manuscripts/item/374214        
    

