Aṃśumāntantra

Metadata

Bundle No.

T0795

Subject

Śaiva, Śaivasiddhānta, Āgama, Pūjā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001629

License

Type

Manuscript

Manuscript No.

T0795d

Title Alternate Script

अंशुमान्तन्त्र

Uniform Title

Aṃśumat

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

20

Folio Range of Text

241 - 243, 244 - 260

Lines per Side

34

Folios in Bundle

269+1=270

Width

21 cm

Length

33 cm

Bundle No.

T0795

Miscellaneous Notes

Copied from a MS belonging to the French Institute of Pondicherry, No. RE 26309

Text Contents

1.Page 241 - 243.pradoṣapūjāvidhi.
2.Page 244 - 260.māsapūjāvidhi.
See more

Manuscript Beginning

Page - 241, l - 1; pradoṣapūjāvidhiḥ। pradoṣasya vidhiṃ vakṣye śrūyatāṃ ravisattama। sarvapāpaharaṃ puṇyaṃ sarvadoṣavināśanam॥ pradoṣakāle kartavyaṃ yajanaṃ ca viśeṣataḥ। trayodaśi dine sāyaṃ kṣīrābdhi mathanodbhavam॥ kabalīkṛtavān rudraḥ kālāgni sadṛśaṃ viṣam। devānāṃ ca hitārthāya vṛṣamāruhya satvaram॥

Manuscript Ending

Page - 260, l - 1; tebhyaśca dakṣiṇāṃ datvā svastivācaka pūrvakam। sāyāhne ayane kāle dravya liṃgaṃ visarjayet॥ māsapūjāṃ tu yaḥ kuryāt abdaṃ prati divākara। iti loke sukhaṃ prāpya so'nte sāyujyamāpnuyāt॥ ityaṃśumāntantre māsapūjāvidhiḥ paṭalaḥ। pūtūraṇṇā svahastalikitam - śrīmadgurubhyo namaḥ। karakṛtamaparādhaṃ kṣantumarhanti santaḥ। yādṛśī pustake vidyā tādṛśī likhitā mayā॥ abaddhaṃ vā subaddhaṃ vā mama doṣo na vidyate॥

Catalog Entry Status

Complete

Key

transcripts_001629

Reuse

License

Cite as

Aṃśumāntantra, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/374214