Śanipradoṣakalpa

Metadata

Bundle No.

T0795

Subject

Śaiva, Śaivasiddhānta, Pūjā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001628

License

Type

Manuscript

Manuscript No.

T0795c

Title Alternate Script

शनिप्रदोषकल्प

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

2

Folio Range of Text

239 - 240

Lines per Side

34

Folios in Bundle

269+1=270

Width

21 cm

Length

33 cm

Bundle No.

T0795

Miscellaneous Notes

Copied from a MS belonging to the French Institute of Pondicherry, No. RE 26309

Manuscript Beginning

Page - 239, l - 9; - atha śanipradoṣam - sanatkumāra uvāca। trayodaśyāṃ pradoṣe tu sopahāraṃ maheśvara। dṛṣṭvā tu mucyate pāpaiḥ brahmahatyādibhir naraiḥ॥ sa evaṃ mandavāre tu yadā bhavatu sattama। tadā mahattapaṃ puṇyaṃ labhate nātra saṃśayaḥ॥ yasminpradoṣe deveśaṃ vidhināccarya śaṅkaram। vājapeyasya yajñasya phalaṃ prāpnoti puṣkalam॥

Manuscript Ending

Page - 240, l - 28; śvetavarṇāya bhīmāya vajraśṛṅgāya te namaḥ। vṛṣasya vṛṣaṇaṃ spṛṣṭvā īśvarasyāvalokayan। mucyate sarvapāpebhyo brūṇahatyādibhirnaraḥ। pradoṣakāle śṛṇvanti sāyāṃ niśi susaṅgame॥ devārcanakaraṃ puṇyaṃ sandhyānuṣṭhāna niṣphalam। iti śanipradoṣakalpaṃ sampūrṇam॥ śrīmatsvayambhunāthāya namaḥ॥

Catalog Entry Status

Complete

Key

transcripts_001628

Reuse

License

Cite as

Śanipradoṣakalpa, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/374213