Vimalāgama

Metadata

Bundle No.

T0829

Subject

Śaiva, Śaivasiddhānta

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001681

License

Type

Manuscript

Manuscript No.

T0829d

Title Alternate Script

विमलागम

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

2

Folio Range of Text

[52] - [53]

Lines per Side

18

Folios in Bundle

259+5=264

Width

21 cm

Length

33 cm

Bundle No.

T0829

Miscellaneous Notes

This transcript is copied from a transcript in grantha script, deposited in Vedāgamapāṭhaśāla, Palani

Text Contents

1.Page [52].bhasmavidhi.
2.Page [53].bhasmasnāna.
See more

Manuscript Beginning

Page - [52], l - 1; vimalam। bhasmavidhiḥ। bhasmadeva dhyānam॥ bhasmadevākṛtiṃ vakṣye viśeṣeṇa maheśvara। triṇetraṃ triśiraṃ raudrantrihastaṃ guṇavaktrakam॥ tripādaṃ vahninayanaṃ bhasmakuṇḍita vigraham। tāṇḍavāḍambaraṃ bhīmaṃ raktapuṣpopaśobhitam॥ rakṣāmantreśvaraṃ devaṃ dhyātvā śāntiṃ labhennaram। trisandhyamācaretsnānaṃ yathā sambhavatopi vā॥ madhyāhvāt prāk jalairyuktaṃ paratojalavarjitam। iti vimale bhasmavidhipaṭalaḥ॥

Manuscript Ending

Page - [53], l - 10; ātmārtha yajanaṃ kuryānna kuryāttu parārthakam। nirvāṇadīkṣitānāntu dātavyaṃ śivayoginām॥ anyeṣāntu na dātavyamidantatramanuttamam। .... bhautika brahmacārī tu nityapūjāṃ samācaret। naiṣṭikabrahmacārīcet pratiṣṭhāmutsavañcaret॥ iti vimale bhasmasnānavidhipaṭalaḥ॥

Catalog Entry Status

Complete

Key

transcripts_001681

Reuse

License

Cite as

Vimalāgama, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 12th 2025, https://ifp.inist.fr/s/manuscripts/item/374266