Vimalāgama
Manuscript No.
T0829d
Title Alternate Script
विमलागम
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
2
Folio Range of Text
[52] - [53]
Lines per Side
18
Folios in Bundle
259+5=264
Width
21 cm
Length
33 cm
Bundle No.
T0829
Other Texts in Bundle
Miscellaneous Notes
This transcript is copied from a transcript in grantha script, deposited in Vedāgamapāṭhaśāla, Palani
Text Contents
1.Page [52].bhasmavidhi.
2.Page [53].bhasmasnāna.
See more
Manuscript Beginning
Page - [52], l - 1; vimalam। bhasmavidhiḥ। bhasmadeva dhyānam॥ bhasmadevākṛtiṃ vakṣye viśeṣeṇa maheśvara। triṇetraṃ triśiraṃ raudrantrihastaṃ guṇavaktrakam॥ tripādaṃ vahninayanaṃ bhasmakuṇḍita vigraham। tāṇḍavāḍambaraṃ bhīmaṃ raktapuṣpopaśobhitam॥ rakṣāmantreśvaraṃ devaṃ dhyātvā śāntiṃ labhennaram। trisandhyamācaretsnānaṃ yathā sambhavatopi vā॥ madhyāhvāt prāk jalairyuktaṃ paratojalavarjitam। iti vimale bhasmavidhipaṭalaḥ॥
Manuscript Ending
Page - [53], l - 10; ātmārtha yajanaṃ kuryānna kuryāttu parārthakam। nirvāṇadīkṣitānāntu dātavyaṃ śivayoginām॥ anyeṣāntu na dātavyamidantatramanuttamam। .... bhautika brahmacārī tu nityapūjāṃ samācaret। naiṣṭikabrahmacārīcet pratiṣṭhāmutsavañcaret॥ iti vimale bhasmasnānavidhipaṭalaḥ॥
Catalog Entry Status
Complete
Key
transcripts_001681
Reuse
License
Cite as
Vimalāgama,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 12th 2025, https://ifp.inist.fr/s/manuscripts/item/374266