Lalitāgama - Viśeṣaprāyaścittavidhi

Metadata

Bundle No.

T0829

Subject

Śaiva, Śaivasiddhānta, Kriyā, Prāyaścitta

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001685

License

Type

Manuscript

Manuscript No.

T0829h

Title Alternate Script

ललितागम - विशेषप्रायश्चित्तविधि

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

6

Folio Range of Text

[111] - [116]

Lines per Side

18

Folios in Bundle

259+5=264

Width

21 cm

Length

33 cm

Bundle No.

T0829

Miscellaneous Notes

This transcript is copied from a transcript in grantha script, deposited in Vedāgamapāṭhaśāla, Palani

Manuscript Beginning

Page - [111], l - 1; lalitāgamam। viśeṣaprāyaścittavidhi॥ ataḥ paraṃ pravakṣyāmi prāyaścittavidhi kramam। sarvapāpaharaṃ puṇyaṃ rājārāṣṭra samṛddhidam॥ ..... ssarodgārādyudbhavaṃ berapīṭhayoḥ। mṛdbhāṇḍāni visṛjyāya paryagnikaraṇañcaret॥ beraśuddhiṃ tatoddhīmān kārayetpūrvavatkramāt। śata pra .... bhiṣekaṃ punaścaret॥

Manuscript Ending

Page - [116], l - 11; śāntihomantataḥ kṛtvā śuddhānnandāpayetpunaḥ। pādukā nirmitañceddhi ...... kānane॥ puṇyāha prokṣaṇe caiva kārayeddeśikottamaḥ। tatpuṣpandāpitañceddhi puṇyāha prokṣaṇaṃ guru॥ śuddhannandāpayetpaścāt pūrvoktavidhināguru। iti lalitāgame viśeṣaprāyaścittavidhipaṭalaḥ॥

Catalog Entry Status

Complete

Key

transcripts_001685

Reuse

License

Cite as

Lalitāgama - Viśeṣaprāyaścittavidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 12th 2025, https://ifp.inist.fr/s/manuscripts/item/374270