Niśvāsatantra - Aṣṭabandhanavidhi

Metadata

Bundle No.

T0829

Subject

Śaiva, Śaivasiddhānta, Āgama, Aṣṭabandhana

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001688

License

Type

Manuscript

Manuscript No.

T0829k

Title Alternate Script

निश्वासतन्त्र - अष्टबन्धनविधि

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

4

Folio Range of Text

[142] - [145]

Lines per Side

18

Folios in Bundle

259+5=264

Width

21 cm

Length

33 cm

Bundle No.

T0829

Miscellaneous Notes

This transcript is copied from a transcript in grantha script, deposited in Vedāgamapāṭhaśāla, Palani

Manuscript Beginning

Page - [142], l - 1; dakṣiṇāmūrtigurave namaḥ। niśvāsam॥ 1. āgama aṣṭabandhanavidhi, 2. jñānapādam (niśvāsakārikā) athātassampravakṣyāmi aṣṭabandhanavidhi kramama। sarvapāpaharaṃ puṇyaṃ sarvasiddhikaraṃ śubham॥ rājarāṣṭravivardhante sarvalokaśubhapradam। aṣṭabandhanavihīne tu rājārāṣṭrasya doṣakṛt ॥ pramādāt bandhahīne tu pūjānaivedyaniṣphalam। darśayet bandhanaṃ hīne santānannāśayetkramāt॥

Manuscript Ending

Page - [145], l - 13; naivedyandāpayitvā tu balidānaṃ samācaret। kukhavāsa samāyuktaṃ tāmbulaṃ tatra kārayet॥ ācārya dakṣiṇāṃ datvā tatra hemāṅgulīyakaiḥ॥ kṛttīnāṃ dakṣiṇāṃ datvā sarveṣāmupacārakaiḥ। bhaktānāṃ paricārāṇāṃ yathāśaktyantu dakṣiṇā॥ iti niśvāsatantre aṣṭabandhanavidhiḥ paṭalaḥ॥

Catalog Entry Status

Complete

Key

transcripts_001688

Reuse

License

Cite as

Niśvāsatantra - Aṣṭabandhanavidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 12th 2025, https://ifp.inist.fr/s/manuscripts/item/374273