Vijayāgama
Manuscript No.
T0829m
Title Alternate Script
विजयागम
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
17
Folio Range of Text
[163] - [179]
Lines per Side
18
Folios in Bundle
259+5=264
Width
21 cm
Length
33 cm
Bundle No.
T0829
Other Texts in Bundle
Miscellaneous Notes
This transcript is copied from a transcript in grantha script, deposited in Vedāgamapāṭhaśāla, Palani
Text Contents
1.Page [163] - [168].pañcagavyavidhi.
2.Page [169] - [174].kāmyaliṅgapratiṣṭhā.
3.Page [175] - [179].ārdrāvratavidhi.
See more
Manuscript Beginning
Page - [163], l - 1; vijayāgame - pañcagavyavidhipaṭalam। atha vakṣye viśeṣeṇa pañcagavyavidhi kramam। dvitīyaṃ pañcagavyantu sahasantu pṛthak pṛthak॥ kṛṣṇavarṇantu gomutraṃ raktaṃ gomayamucyate। pītavarṇaṃ payaścaiva śvetāyāṃ dadhirūcyate॥ kapilāyāṃ ghṛtañcaiva govarṇāntu prakīrtitam। pratharaṃ pāda ghṛtañcaiva dvipādandadhirucyate॥
Manuscript Ending
Page - [179], l - 11; ārudraka yathā pūrvaṃ itī [iti] vṛttāntameva cā [vā]। nandinī vākyamevañca janānāṃ prītikāraṇam॥ sakalajanamevaṃ śaṃkaraḥ prāṇakāryaṃ tathaiva vratapūrvaṃ bhāṣitaṃ nandikeśaḥ। sakalajanamunīnā devatai sā sārvakāle sakaladuritanāśaṃ prārthayetsarvakāryam॥ iti nandikeśa airāṇi sampāte [samvāde] ārudrāvrata māhātmyaṃ samāptaḥ॥ iti vijayatantre ārdrāvidhipaṭalassamāptaḥ॥
Catalog Entry Status
Complete
Key
transcripts_001690
Reuse
License
Cite as
Vijayāgama,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 12th 2025, https://ifp.inist.fr/s/manuscripts/item/374275