Gāyatrīkalpa

Metadata

Bundle No.

T0947

Subject

Stotra, Sūrya

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001846

License

Type

Manuscript

Manuscript No.

T0947d

Title Alternate Script

गायत्रीकल्प

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Incomplete]

Folios in Text

17

Folio Range of Text

22 - 38

Lines per Side

20

Folios in Bundle

45+1=46

Width

20.8 cm

Length

33.8 cm

Bundle No.

T0947

Miscellaneous Notes

This transcript is copied from a MS belonging to Uluttiran Nambūdiripad, Kottayam

Manuscript Beginning

Page - 22, l - 1; śrīḥ gāyatrīkalpam॥ hariḥ śrīgaṇapataye namaḥ॥ avighnamastu। padmayonisamutpannaṃ aṣṭanetraṃ caturmukhaṃ praṇamya śirasā devaṃ nāradaḥ paripṛcchati॥ nāradaḥ - gāyatryāḥ kīdṛśo nyāsaḥ varṇaṃ rūpaṃ ca kīdṛśaṃ āya(rṣa) chando devatāśca āvāhanavisarjane॥

Manuscript Ending

Page - 38, l - 1; triṣṭup jagatyaśchandāṃsi saptānāṃ kramaśo dvija agnirvāyurathādityo bṛhaspatirvaruṇastathā indrotha viśvedevāśca saptānāṃ kramāt vyāhṛti devatāḥ॥ śvetaḥ śyāmaḥ piṅgalaśca nīlolohita eva ca kanakavarṇaḥ sarvavarṇaḥ kramāt varṇāni nārada ṣaḍja ṛṣabhagāndhāramadhyamaḥ pañcamastathā॥

Catalog Entry Status

Complete

Key

transcripts_001846

Reuse

License

Cite as

Gāyatrīkalpa, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on July, 5th 2025, https://ifp.inist.fr/s/manuscripts/item/374431