Gāyatrīkalpa
Manuscript No.
T0947d
Title Alternate Script
गायत्रीकल्प
Language
Script
Material
Condition
Good
Manuscript Extent
[Incomplete]
Folios in Text
17
Folio Range of Text
22 - 38
Lines per Side
20
Folios in Bundle
45+1=46
Width
20.8 cm
Length
33.8 cm
Bundle No.
T0947
Other Texts in Bundle
Miscellaneous Notes
This transcript is copied from a MS belonging to Uluttiran Nambūdiripad, Kottayam
Manuscript Beginning
Page - 22, l - 1; śrīḥ gāyatrīkalpam॥ hariḥ śrīgaṇapataye namaḥ॥ avighnamastu। padmayonisamutpannaṃ aṣṭanetraṃ caturmukhaṃ praṇamya śirasā devaṃ nāradaḥ paripṛcchati॥ nāradaḥ - gāyatryāḥ kīdṛśo nyāsaḥ varṇaṃ rūpaṃ ca kīdṛśaṃ āya(rṣa) chando devatāśca āvāhanavisarjane॥
Manuscript Ending
Page - 38, l - 1; triṣṭup jagatyaśchandāṃsi saptānāṃ kramaśo dvija agnirvāyurathādityo bṛhaspatirvaruṇastathā indrotha viśvedevāśca saptānāṃ kramāt vyāhṛti devatāḥ॥ śvetaḥ śyāmaḥ piṅgalaśca nīlolohita eva ca kanakavarṇaḥ sarvavarṇaḥ kramāt varṇāni nārada ṣaḍja ṛṣabhagāndhāramadhyamaḥ pañcamastathā॥
Catalog Entry Status
Complete
Key
transcripts_001846
Reuse
License
Cite as
Gāyatrīkalpa,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on July, 5th 2025, https://ifp.inist.fr/s/manuscripts/item/374431