Vighneśvarakavaca
Manuscript No.
T0947f
Title Alternate Script
विघ्नेश्वरकवच
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
3
Folio Range of Text
40 - 42
Lines per Side
20
Folios in Bundle
45+1=46
Width
20.8 cm
Length
33.8 cm
Bundle No.
T0947
Other Texts in Bundle
Miscellaneous Notes
This transcript is copied from a MS belonging to Uluttiran Nambūdiripad, Kottayam
Manuscript Beginning
Page - 40, l - 13; śrīḥ brahmā uvāca- hariḥ śrīgaṇapataye namaḥ nandikeśvarasarvajña bhaktānugrahakāraka bhuktimuktikaraṃ nṛṇāṃ sarvarakṣākaraṃ param triṣu lokeṣu vikhyātaṃ āyurvardhanamuttamaṃ kavacaṃ śrotumicchāmi sarvakāmārthasādhakam॥
Manuscript Ending
Page - 42, l - 10; kṣīraṃ ca pakvamājyaṃ ca lājaṃ pṛthukasaktu ca apūpaṃ modakaṃ caiva gulaṃ ca navadhā yutaṃ nūruṃ pālinnu - nālikerapayaḥ sattu pakvaṃ gavyaṃ ca pañca sulolayitvā amṛtīkṛtya dadyāt nāgeśvarādikān॥ vighneśakavacaṃ japitvā stotramācaret vighneśakavacāt guhyaṃ paraṃ nāstyatra saṃśayaḥ tasmāt śṛṇuṣva bhagavan caturmukha mahāmate॥ ayane viṣuve caiva candrasūryoparāgayoḥ॥
Catalog Entry Status
Complete
Key
transcripts_001848
Reuse
License
Cite as
Vighneśvarakavaca,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on July, 5th 2025, https://ifp.inist.fr/s/manuscripts/item/374433