Śivakavaca

Metadata

Bundle No.

T0947

Subject

Stotra

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001849

License

Type

Manuscript

Manuscript No.

T0947g

Title Alternate Script

शिवकवच

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

1

Folio Range of Text

43

Lines per Side

20

Folios in Bundle

45+1=46

Width

20.8 cm

Length

33.8 cm

Bundle No.

T0947

Miscellaneous Notes

This transcript is copied from a MS belonging to Uluttiran Nambūdiripad, Kottayam

Manuscript Beginning

Page - 43, l - 1; hariḥ śrīḥ namaskṛtvā mahādevaṃ viśvavyāpinamīśvaram śuddhe śivamayaṃ varmakṣo sarvāṃ sarvarakṣākaraṃ nṛṇām॥ śucau deśe samāsīnaḥ yathāvat kalpitāsamanaḥ jitendriyo jitaprāṇaścintayet śivamavyayamam॥ hṛtpiṇḍarikāntarasānnibhiṣṭaṃ

Manuscript Ending

Page - 43, l - 14; sarvatra māṃ rakṣatu viśvamūrtirjyotiyānandaghanaścidātmā aṇoraṇoyinuruśaktirekaḥ sa īśvaraḥ pātubhayādeśeṣāt yo bhūbhūnsvarūpeṇa vibharti viśvaṃ pāyāt sa bhūmau giriśoṣṭamūrti yoapāṃ svarūpeṇa karoti viśvaṃ sañjīvanaṃ so'vatu bhāñjalebhyo kalpāvasāne bhuvanāni dagdhvā sarvāṇi yo nṛtyati bhūrilīla dṛkāśamṛtyovanu mā davārgāragne larapālididīptādati silācca taptāt

Catalog Entry Status

Complete

Key

transcripts_001849

Reuse

License

Cite as

Śivakavaca, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on July, 5th 2025, https://ifp.inist.fr/s/manuscripts/item/374434