Śivakavaca
Manuscript No.
T0947g
Title Alternate Script
शिवकवच
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
1
Folio Range of Text
43
Lines per Side
20
Folios in Bundle
45+1=46
Width
20.8 cm
Length
33.8 cm
Bundle No.
T0947
Other Texts in Bundle
Miscellaneous Notes
This transcript is copied from a MS belonging to Uluttiran Nambūdiripad, Kottayam
Manuscript Beginning
Page - 43, l - 1; hariḥ śrīḥ namaskṛtvā mahādevaṃ viśvavyāpinamīśvaram śuddhe śivamayaṃ varmakṣo sarvāṃ sarvarakṣākaraṃ nṛṇām॥ śucau deśe samāsīnaḥ yathāvat kalpitāsamanaḥ jitendriyo jitaprāṇaścintayet śivamavyayamam॥ hṛtpiṇḍarikāntarasānnibhiṣṭaṃ
Manuscript Ending
Page - 43, l - 14; sarvatra māṃ rakṣatu viśvamūrtirjyotiyānandaghanaścidātmā aṇoraṇoyinuruśaktirekaḥ sa īśvaraḥ pātubhayādeśeṣāt yo bhūbhūnsvarūpeṇa vibharti viśvaṃ pāyāt sa bhūmau giriśoṣṭamūrti yoapāṃ svarūpeṇa karoti viśvaṃ sañjīvanaṃ so'vatu bhāñjalebhyo kalpāvasāne bhuvanāni dagdhvā sarvāṇi yo nṛtyati bhūrilīla dṛkāśamṛtyovanu mā davārgāragne larapālididīptādati silācca taptāt
Catalog Entry Status
Complete
Key
transcripts_001849
Reuse
License
Cite as
Śivakavaca,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on July, 5th 2025, https://ifp.inist.fr/s/manuscripts/item/374434