Śivamānasapūjāstotra

Metadata

Bundle No.

T0947

Subject

Śaiva, Stotra

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001847

License

Type

Manuscript

Manuscript No.

T0947e

Title Alternate Script

शिवमानसपूजास्तोत्र

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

3

Folio Range of Text

38 - 40

Lines per Side

20

Folios in Bundle

45+1=46

Width

20.8 cm

Length

33.8 cm

Bundle No.

T0947

Miscellaneous Notes

This transcript is copied from a MS belonging to Uluttiran Nambūdiripad, Kottayam

Manuscript Beginning

Page - 38, l - 8; hariḥ śrīgaṇapataye namaḥ॥ deho devālayaḥ prokto jīvodehaḥ sadāśivaḥ tyajedajñānanirmālyaṃ so'haṃ bhāvena bhāvayet hṛdayakamalamadhye sūryabimbāsanasthaṃ akhilabhuvanabījaṃ sṛṣṭisṃhārahetuṃ॥

Manuscript Ending

Page - 40, l - 6; ātmā tvaṃ girijāpatiḥ parijanāḥ prāṇāṃ śarīraṃ gṛhaṃ pūjā te viṣayopabhogaracanā nidrā samādhi sthitiḥ॥ sañcāraḥ padayoḥ pradakṣiṇavidhiḥ stotrāṇi sarvāgiaḥ yadyatkarma karomi tattadakhilaṃ śambho tavārādhanam॥ āvāhanaṃ na jānāmi na jānāmi visarjanaṃ pūjāvidhi na jānāmi kṣamasva parameśvara॥

Catalog Entry Status

Complete

Key

transcripts_001847

Reuse

License

Cite as

Śivamānasapūjāstotra, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on July, 5th 2025, https://ifp.inist.fr/s/manuscripts/item/374432