Śivamānasapūjāstotra
Manuscript No.
T0947e
Title Alternate Script
शिवमानसपूजास्तोत्र
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
3
Folio Range of Text
38 - 40
Lines per Side
20
Folios in Bundle
45+1=46
Width
20.8 cm
Length
33.8 cm
Bundle No.
T0947
Other Texts in Bundle
Miscellaneous Notes
This transcript is copied from a MS belonging to Uluttiran Nambūdiripad, Kottayam
Manuscript Beginning
Page - 38, l - 8; hariḥ śrīgaṇapataye namaḥ॥ deho devālayaḥ prokto jīvodehaḥ sadāśivaḥ tyajedajñānanirmālyaṃ so'haṃ bhāvena bhāvayet hṛdayakamalamadhye sūryabimbāsanasthaṃ akhilabhuvanabījaṃ sṛṣṭisṃhārahetuṃ॥
Manuscript Ending
Page - 40, l - 6; ātmā tvaṃ girijāpatiḥ parijanāḥ prāṇāṃ śarīraṃ gṛhaṃ pūjā te viṣayopabhogaracanā nidrā samādhi sthitiḥ॥ sañcāraḥ padayoḥ pradakṣiṇavidhiḥ stotrāṇi sarvāgiaḥ yadyatkarma karomi tattadakhilaṃ śambho tavārādhanam॥ āvāhanaṃ na jānāmi na jānāmi visarjanaṃ pūjāvidhi na jānāmi kṣamasva parameśvara॥
Catalog Entry Status
Complete
Key
transcripts_001847
Reuse
License
Cite as
Śivamānasapūjāstotra,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on July, 5th 2025, https://ifp.inist.fr/s/manuscripts/item/374432