Kuladīpikā - Uttaraṣaṭkavivaraṇa
Manuscript No.
T1046b
Title Alternate Script
कुलदीपिका - उत्तरषट्कविवरण
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
65
Folio Range of Text
18 - 82
No. of Divisions in Text
6
Range of Divisions in Text
1 - 6
Title of Divisions in Text
paṭala
Lines per Side
20
Folios in Bundle
213+1=214
Width
21 cm
Length
33 cm
Bundle No.
T1046
Other Texts in Bundle
Miscellaneous Notes
This transcript is copied from a MS belonging to the French Institute of Pondicherry, No. RE 45715
Manuscript Beginning
Page - 18, l - 8; tadvivaraṇam । hṛdaye sparśanaṃ proktamālokaṃ kaṇṭhadeśataḥ । tālusthāne tu sadbhāṣo darśanaṃ bindumadhyataḥ ॥ svayamāveśanaṃ devi brahmarandhre tu darśitam । vande śaktiṃ parāṃ śambhorvarṇasaṃkṣiptavigrahām ॥ prāṇādyārambha saṃkrīḍā nirantaradhurandharām । āgamāntarasaṃvādadarśitārtha- viniścayām ॥ vyākhyāmuttaraṣaṭkasya kromi kuladīpikām । bhagavataścaitanyātmanastriyamba- kabhaṭṭarakasya sphuraṇarūpiṇyāḥ
Manuscript Ending
Page - 82, l - 8; nāghorāt parato mantro vidyā tripurā parā । na guroḥ paramaṃ devaṃ na mudrā khecarī- pareti ॥ tripurāpraśastiprasaṅgena puruṣārthopayoginonyānapi praśastatarāṃ nirdiśati । etadenāvasphuṭaṃ devi bhukti mukti phalapradam । ayogyebhyo na dātamityājñā parameśvarīti । yathoktaṃ tripurāvidyārahasyaṃ tadayogyebhyo na dātavyamiti parameśvarasyājñeti । kude kopadeśāndhamasaḥ pratighātinī । prakāśitarahasyārthā samāptā kuladīpikā ॥
Catalog Entry Status
Complete
Key
transcripts_002082
Reuse
License
Cite as
Kuladīpikā - Uttaraṣaṭkavivaraṇa,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/374667