Tripurāsārasamuccaya

Metadata

Bundle No.

T1046

Subject

Tantra

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002083

License

Type

Manuscript

Manuscript No.

T1046c

Title Alternate Script

त्रिपुरासारसमुच्चय

Author of Text

Bhaṭṭanāga

Author of Text Alternate Script

भट्टनाग

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

56

Folio Range of Text

83 - 138

No. of Divisions in Text

10

Range of Divisions in Text

1 - 10

Title of Divisions in Text

paṭala

Lines per Side

20

Folios in Bundle

213+1=214

Width

21 cm

Length

33 cm

Bundle No.

T1046

Miscellaneous Notes

This transcript is copied from a MS belonging to the French Institute of Pondicherry, No. RE 45715

Manuscript Beginning

Page - 83, l - 8; śrīgurubhyo namaḥ । tripurāsārasamuccayam ॥ śrīmaheśvānandanātha maheśvarī parāmbā śrīpādukāṃ pūjayāmi । prahva prācīna bahi pramukhasuravarānekakoṭīrakoṭi- spaṣṭaśliṣṭendranīlopalamaṇimadhu- pa śrīṇijuṣṭaṃ kṛṣaṣṭi । śrīpādāmbhojayugmannakhamukha- vilasadraśmi kiṃjalkapuñjaṃ śiñjaṃ mañjīrahaṃsīmukharitamaniśaṃ maṅgalaṃ vobhavānyāḥ । bhaktyā gurorbhavapayonidhisetu hetṛn śrīpādapadmayugareṇukaṇān praṇamya । lambodaraṃ ca kathayāmi gurupadiṣṭamārādhanakramamahaṃ kulanāyikāyāḥ । snātvā yathāvidhi vidhauta karānanāṅghrirācamya samyagamalāmbarayajñasūtraḥ । prāgānanodhanadadiśvadanotha- vāpi baddhāsano gaṇapatiṃ ca guruṃ natvā ।

Manuscript Ending

Page - 138, l - 11; śṛṅgāṭadvitayamapi cānyonya puṭitam । likhenmadhye devī hṛdayamapi koṇeṣu madanān ṣaḍantaḥ ṣaṭ svākhyāṃ samabhimatasādhyasya matimān । smarān patreṣvetat suṣiravivarāntaḥ parilikhejjagatyasmin mantraṃ prathitamiha piṇḍāmṛtamiti । janasyetadyantraṃ varakanakapaṭṭena vihitaṃ jagatsarvaṃ śaśvadbhavati vaśavartī bhavrahataḥ । iti śrībhaṭṭanāgaviracite tripurāsārasamuccaye daśamaḥ paṭalaḥ ॥ śrīpuruṣottamānandasaṃvidāmbā śrīpādukāṃ pūjayāmi । maheśvarānanda maheśvarīmbā śrīpādukāṃ pūjayāmi । śiśirāṃśu maule namaḥ śivāya । harahara śivāya । mālāgharabhaṭṭan

Catalog Entry Status

Complete

Key

transcripts_002083

Reuse

License

Cite as

Tripurāsārasamuccaya, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/374668