Tripurāsārasamuccaya
Manuscript No.
T1046c
Title Alternate Script
त्रिपुरासारसमुच्चय
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
56
Folio Range of Text
83 - 138
No. of Divisions in Text
10
Range of Divisions in Text
1 - 10
Title of Divisions in Text
paṭala
Lines per Side
20
Folios in Bundle
213+1=214
Width
21 cm
Length
33 cm
Bundle No.
T1046
Other Texts in Bundle
Miscellaneous Notes
This transcript is copied from a MS belonging to the French Institute of Pondicherry, No. RE 45715
Manuscript Beginning
Page - 83, l - 8; śrīgurubhyo namaḥ । tripurāsārasamuccayam ॥ śrīmaheśvānandanātha maheśvarī parāmbā śrīpādukāṃ pūjayāmi । prahva prācīna bahi pramukhasuravarānekakoṭīrakoṭi- spaṣṭaśliṣṭendranīlopalamaṇimadhu- pa śrīṇijuṣṭaṃ kṛṣaṣṭi । śrīpādāmbhojayugmannakhamukha- vilasadraśmi kiṃjalkapuñjaṃ śiñjaṃ mañjīrahaṃsīmukharitamaniśaṃ maṅgalaṃ vobhavānyāḥ । bhaktyā gurorbhavapayonidhisetu hetṛn śrīpādapadmayugareṇukaṇān praṇamya । lambodaraṃ ca kathayāmi gurupadiṣṭamārādhanakramamahaṃ kulanāyikāyāḥ । snātvā yathāvidhi vidhauta karānanāṅghrirācamya samyagamalāmbarayajñasūtraḥ । prāgānanodhanadadiśvadanotha- vāpi baddhāsano gaṇapatiṃ ca guruṃ natvā ।
Manuscript Ending
Page - 138, l - 11; śṛṅgāṭadvitayamapi cānyonya puṭitam । likhenmadhye devī hṛdayamapi koṇeṣu madanān ṣaḍantaḥ ṣaṭ svākhyāṃ samabhimatasādhyasya matimān । smarān patreṣvetat suṣiravivarāntaḥ parilikhejjagatyasmin mantraṃ prathitamiha piṇḍāmṛtamiti । janasyetadyantraṃ varakanakapaṭṭena vihitaṃ jagatsarvaṃ śaśvadbhavati vaśavartī bhavrahataḥ । iti śrībhaṭṭanāgaviracite tripurāsārasamuccaye daśamaḥ paṭalaḥ ॥ śrīpuruṣottamānandasaṃvidāmbā śrīpādukāṃ pūjayāmi । maheśvarānanda maheśvarīmbā śrīpādukāṃ pūjayāmi । śiśirāṃśu maule namaḥ śivāya । harahara śivāya । mālāgharabhaṭṭan
Catalog Entry Status
Complete
Key
transcripts_002083
Reuse
License
Cite as
Tripurāsārasamuccaya,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/374668