Saṃpradāyadīpikā - Tripurāsārasamuccayasya Vyākhyā

Metadata

Bundle No.

T1046

Subject

Tantra

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002084

License

Type

Manuscript

Manuscript No.

T1046d

Title Alternate Script

संप्रदायदीपिका - त्रिपुरासारसमुच्चयस्य व्याख्या

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

73

Folio Range of Text

139 - 211

No. of Divisions in Text

10

Range of Divisions in Text

1 - 10

Title of Divisions in Text

paṭala

Lines per Side

20

Folios in Bundle

213+1=214

Width

21 cm

Length

33 cm

Bundle No.

T1046

Miscellaneous Notes

This transcript is copied from a MS belonging to the French Institute of Pondicherry, No. RE 45715

Manuscript Beginning

Page - 139, l - 1; saṃpradāyadīpikā । japatyeṣā gaṇeśasya pādapaṅkajayornatiḥ । yau vighnanivahandrurānnirasyati pade pade । bhaṭṭanāgaviracitasya sārasamuccayasya vyākhyārabhyate । tatrācāryaḥ । prāripsitasya grandhasyā vighnaparisamāpyarthaḥ mantrādhikāriṇāmabhyudaya niśreyasārthaṃ ca tadupāyabhūta devatāstuti puraḥ saramāśīrlakṣaṇaṃ maṅgalamāśāste ।

Manuscript Ending

Page - 211, l - 5; vicakilainnavamallikābhiḥ śāḍvalapallavairdūrvādalairādhāreṇa ghṛtena siddhārghai sitasarṣapaiḥ hariripū kusumairaktakaravīrakusumaiḥ kāsamardaiporiḥ bu iti dravya viḍāḥ kiṃ karātaiḥ kuraṇḍaiḥ chagalāṃ gajamāṃsaleśena ajamāṃsaleśena nagnajitasthikārpāsabījam । nīlāmbhojairnīlotpalaiḥ saugandhikaiḥ kalhāraiḥ kaṅkelikusumairaśokapuṣpai spaṣṭamanyat । iti saṃpradāyadīpikāyāṃ daśamaḥ paṭalaḥ ॥ śrītejānandanāthasaṃvidāmbā śrīpādukāṃ pūjayāmi । tejānandasya śiṣyena kṛṣṇānandasya sūriṇā likhitaṃ saṃpradāyasya dīpikā cāmbikājñayā ॥ aiṃ hrīṃ śrīṃ puruṣottamānandāya namaḥ ॥

Catalog Entry Status

Complete

Key

transcripts_002084

Reuse

License

Cite as

Saṃpradāyadīpikā - Tripurāsārasamuccayasya Vyākhyā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/374669