Saṃpradāyadīpikā - Tripurāsārasamuccayasya Vyākhyā
Manuscript No.
T1046d
Title Alternate Script
संप्रदायदीपिका - त्रिपुरासारसमुच्चयस्य व्याख्या
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
73
Folio Range of Text
139 - 211
No. of Divisions in Text
10
Range of Divisions in Text
1 - 10
Title of Divisions in Text
paṭala
Lines per Side
20
Folios in Bundle
213+1=214
Width
21 cm
Length
33 cm
Bundle No.
T1046
Other Texts in Bundle
Miscellaneous Notes
This transcript is copied from a MS belonging to the French Institute of Pondicherry, No. RE 45715
Manuscript Beginning
Page - 139, l - 1; saṃpradāyadīpikā । japatyeṣā gaṇeśasya pādapaṅkajayornatiḥ । yau vighnanivahandrurānnirasyati pade pade । bhaṭṭanāgaviracitasya sārasamuccayasya vyākhyārabhyate । tatrācāryaḥ । prāripsitasya grandhasyā vighnaparisamāpyarthaḥ mantrādhikāriṇāmabhyudaya niśreyasārthaṃ ca tadupāyabhūta devatāstuti puraḥ saramāśīrlakṣaṇaṃ maṅgalamāśāste ।
Manuscript Ending
Page - 211, l - 5; vicakilainnavamallikābhiḥ śāḍvalapallavairdūrvādalairādhāreṇa ghṛtena siddhārghai sitasarṣapaiḥ hariripū kusumairaktakaravīrakusumaiḥ kāsamardaiporiḥ bu iti dravya viḍāḥ kiṃ karātaiḥ kuraṇḍaiḥ chagalāṃ gajamāṃsaleśena ajamāṃsaleśena nagnajitasthikārpāsabījam । nīlāmbhojairnīlotpalaiḥ saugandhikaiḥ kalhāraiḥ kaṅkelikusumairaśokapuṣpai spaṣṭamanyat । iti saṃpradāyadīpikāyāṃ daśamaḥ paṭalaḥ ॥ śrītejānandanāthasaṃvidāmbā śrīpādukāṃ pūjayāmi । tejānandasya śiṣyena kṛṣṇānandasya sūriṇā likhitaṃ saṃpradāyasya dīpikā cāmbikājñayā ॥ aiṃ hrīṃ śrīṃ puruṣottamānandāya namaḥ ॥
Catalog Entry Status
Complete
Key
transcripts_002084
Reuse
License
Cite as
Saṃpradāyadīpikā - Tripurāsārasamuccayasya Vyākhyā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/374669