Prakīrṇaviṣaya

Metadata

Bundle No.

T1046

Subject

Prakīrṇa

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002085

License

Type

Manuscript

Manuscript No.

T1046e

Title Alternate Script

प्रकीर्णविषय

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

2

Folio Range of Text

212 - 213

Lines per Side

20

Folios in Bundle

213+1=214

Width

21 cm

Length

33 cm

Bundle No.

T1046

Miscellaneous Notes

This transcript is copied from a MS belonging to the French Institute of Pondicherry, No. RE 45715

Manuscript Beginning

Page - 212, l - 1; śivāya namaḥ । .....… syuḥ koṇayoniṣu । brahmāṇīmasitāṅgena māheśīruruṇā saha । kaumārīṃ caṇḍasaṃjñena krodhena saha vaiṣṇavīm । unmattena ca vārāhīmindrāṇīṃ ca kapālinā । bhīṣaṇenāpi cāmuṇḍīṃ saṃhāreṇāpi caṇḍikām । am asitāṅgabhairavāya । āṃ brahmāṇyai namaḥ । ityādi daleṣu bhiryajet । dehāścaturthyante sa nāmabhiḥ । āṃ brahmāṇai namaḥ ।

Manuscript Ending

Page - 213, l - 12; kintu keśava vāsava prabhṛtayaḥ । keśavaprabhṛtayo vāsa prabhṛtayaśca pradhānārthā apitvattaṃ kalpādāvāvirbhavantikaṃ punaritarerthāḥ । dhruvaṃ niścitametat । arthasya śabdavivartatvādyadāhuḥ । anādinidhanaṃ brahmaśabdaśatasaṃgrahavistarābhyāṃ yathāśakti vimṛśyate । iha dvividhaṃ vṛttaṃ mātṛvṛttaṃ varṇavṛttaṃ ceti । tatra catasṛbhiśca tasṛbhirmātrābhiḥ pañcagaṇā yatra kalpyate । ....ślokāgrathyante ।

Catalog Entry Status

Complete

Key

transcripts_002085

Reuse

License

Cite as

Prakīrṇaviṣaya, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/374670