Upāsanāsārasaṅgrahaḥ
Manuscript No.
T1095b
Title Alternate Script
उपासनासारसङ्ग्रहः
Subject Description
Language
Script
Scribe
S. Varadacāry
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
18+1=19
Folio Range of Text
1 - 18
No. of Divisions in Text
3
Title of Divisions in Text
prakaraṇa
Lines per Side
18
Folios in Bundle
64+5=69
Width
21 cm
Length
29.5 cm
Bundle No.
T1095
Other Texts in Bundle
Miscellaneous Notes
For general information, see 1095a
Manuscript Beginning
Page - 1, l - 1; abhyāsayogaṃ - ātmanirṇayaḥ, ko'yamātmeti kathamupāsmahe katarassa ātmā hṛdi sthāne ata ūrdhvaṃ madhye aṣṭadalapadmaṃ vartate । tanmadhye trirekhā blayāṃ kṛtvā vartate । tanmadhye jīvātmaliṅgaṃ jyotirūpamaṇumātraṃ vartate । tasmin sarvaṃ pratiṣṭhitaṃ bhavati । sarvaṃ jānāti । sarvaṃ karoti । sarvametaccaritamahaṃ, kartā, ahaṃ bhoktā, ahaṃ sukhī, ahaṃ duḥkhī, kāṇo'haṃ khañjo'haṃ, badhiro'haṃ, mūko'haṃ, kṛśo'haṃ, sthūlo'haṃ iti - anena prakāreṇa svatantravādena vartate ।
Manuscript Ending
Page- 18, l - 8; vāyupaścimato vepaṃ kurvannāpūrya susthiram। yatratiṣṭhati sā proktā ghaṭākhyā bhūmikā budhaiḥ ॥ na sa jīvo na nirjīvaḥ kāye tiṣṭhati niścalam । yatra vāyuḥ sthiraṃ khe syāt seyaṃ pracaya bhūmikā ॥ yatrātmalā sṛṣṭilayau jīvanmuktidaśāṃ gataḥ । sahajaṃ kurute yogaṃ seyaṃ niṣpatti bhūmikāḥ ॥ ityupāsanāsārasaṃgrahe abhyāsayogaprakāraḥ hariḥ om ॥
Catalog Entry Status
Complete
Key
transcripts_002157
Reuse
License
Cite as
Upāsanāsārasaṅgrahaḥ,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/374742