Upāsanāsārasaṅgrahaḥ

Metadata

Bundle No.

T1095

Subject

Yoga

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002157

License

Type

Manuscript

Manuscript No.

T1095b

Title Alternate Script

उपासनासारसङ्ग्रहः

Subject Description

Language

Script

Scribe

S. Varadacāry

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

18+1=19

Folio Range of Text

1 - 18

No. of Divisions in Text

3

Title of Divisions in Text

prakaraṇa

Lines per Side

18

Folios in Bundle

64+5=69

Width

21 cm

Length

29.5 cm

Bundle No.

T1095

Miscellaneous Notes

For general information, see 1095a

Manuscript Beginning

Page - 1, l - 1; abhyāsayogaṃ - ātmanirṇayaḥ, ko'yamātmeti kathamupāsmahe katarassa ātmā hṛdi sthāne ata ūrdhvaṃ madhye aṣṭadalapadmaṃ vartate । tanmadhye trirekhā blayāṃ kṛtvā vartate । tanmadhye jīvātmaliṅgaṃ jyotirūpamaṇumātraṃ vartate । tasmin sarvaṃ pratiṣṭhitaṃ bhavati । sarvaṃ jānāti । sarvaṃ karoti । sarvametaccaritamahaṃ, kartā, ahaṃ bhoktā, ahaṃ sukhī, ahaṃ duḥkhī, kāṇo'haṃ khañjo'haṃ, badhiro'haṃ, mūko'haṃ, kṛśo'haṃ, sthūlo'haṃ iti - anena prakāreṇa svatantravādena vartate ।

Manuscript Ending

Page- 18, l - 8; vāyupaścimato vepaṃ kurvannāpūrya susthiram। yatratiṣṭhati sā proktā ghaṭākhyā bhūmikā budhaiḥ ॥ na sa jīvo na nirjīvaḥ kāye tiṣṭhati niścalam । yatra vāyuḥ sthiraṃ khe syāt seyaṃ pracaya bhūmikā ॥ yatrātmalā sṛṣṭilayau jīvanmuktidaśāṃ gataḥ । sahajaṃ kurute yogaṃ seyaṃ niṣpatti bhūmikāḥ ॥ ityupāsanāsārasaṃgrahe abhyāsayogaprakāraḥ hariḥ om ॥

Catalog Entry Status

Complete

Key

transcripts_002157

Reuse

License

Cite as

Upāsanāsārasaṅgrahaḥ, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/374742