Haṃsavidyopāsanā
Manuscript No.
T1095c
Title Alternate Script
हंसविद्योपासना
Subject Description
Language
Script
Scribe
S. varadacāry
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
6
Folio Range of Text
1 - 6
Lines per Side
20
Folios in Bundle
64+5=69
Width
21 cm
Length
29.5 cm
Bundle No.
T1095
Other Texts in Bundle
Miscellaneous Notes
For general information, see 1095a
Manuscript Beginning
Page - 1, l - 1; atha haṃsavidyopāsana haṃsalakṣaṇam - vāyustejastathākāśastrividho jīvasaṃjñakaḥ । jīvasya prāṇa ityukto vālāgraśatakalpitaḥ । ityanena jīvasya durvijñeyatva mātraṃ sūcitam । ayameva haṃsa haṃseti japatītyāha । nābhisthāne sthitaṃ viśvaṃ śuddhaṃ tatvaṃ sa(su)nirmalam ādityamiva dīpyantaṃ raśmibhiścākhilaṃ śivam ॥ sakāraṃ ca hakāraṃ ca jīvo japati sarvadā । nābhirandhrādviniṣkrāntaṃ viṣayavyāptivarjitam ॥ tenedaṃ niṣkalaṃ vidyāt kṣīrāt sarpiryathā tathā । kāraṇenātmanā yuktaḥ prāṇāyāmaiśca paṃcabhiḥ ॥
Manuscript Ending
Page - 6, l - 10; sahasrametayutaḥ ṣaṣṭaḥ taṃ caiva sarvadā । uccaranpatito haṃso so'hamityabhidhīyate । pūrvabhāgo hyadho liṅgaṃ śikhinyāṃ caiva paścimaṃ । jyotirliṅgaṃ bhavenmadhye raktaśuklātmakaṃ sthitaṃ । pūrvapaścimadigbhāge vajradaṇḍe vyavasthitaḥ । catuṣṣaṣṭi yoginīsthānaṃ paścālliṃgaṃ prakāśate । sitāsitaṃ paraṃ sthānaṃ mado majjāsthipūritam । sravantaṃ brahmaṇasthānaṃ na kiṃcidbhuvanatrayam । iti haṃsavidyopāsanā ॥ hariḥ om - iti śrīyogasiddhāntadeśika śrīmaccaṃkarācāryapādāravind- ābhyāṃ namaḥ - śubham astu - mahātripurasundaryai namaḥ ॥
Catalog Entry Status
Complete
Key
transcripts_002158
Reuse
License
Cite as
Haṃsavidyopāsanā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/374743