Haṃsavidyopāsanā

Metadata

Bundle No.

T1095

Subject

Darśana

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002158

License

Type

Manuscript

Manuscript No.

T1095c

Title Alternate Script

हंसविद्योपासना

Subject Description

Language

Script

Scribe

S. varadacāry

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

6

Folio Range of Text

1 - 6

Lines per Side

20

Folios in Bundle

64+5=69

Width

21 cm

Length

29.5 cm

Bundle No.

T1095

Miscellaneous Notes

For general information, see 1095a

Manuscript Beginning

Page - 1, l - 1; atha haṃsavidyopāsana haṃsalakṣaṇam - vāyustejastathākāśastrividho jīvasaṃjñakaḥ । jīvasya prāṇa ityukto vālāgraśatakalpitaḥ । ityanena jīvasya durvijñeyatva mātraṃ sūcitam । ayameva haṃsa haṃseti japatītyāha । nābhisthāne sthitaṃ viśvaṃ śuddhaṃ tatvaṃ sa(su)nirmalam ādityamiva dīpyantaṃ raśmibhiścākhilaṃ śivam ॥ sakāraṃ ca hakāraṃ ca jīvo japati sarvadā । nābhirandhrādviniṣkrāntaṃ viṣayavyāptivarjitam ॥ tenedaṃ niṣkalaṃ vidyāt kṣīrāt sarpiryathā tathā । kāraṇenātmanā yuktaḥ prāṇāyāmaiśca paṃcabhiḥ ॥

Manuscript Ending

Page - 6, l - 10; sahasrametayutaḥ ṣaṣṭaḥ taṃ caiva sarvadā । uccaranpatito haṃso so'hamityabhidhīyate । pūrvabhāgo hyadho liṅgaṃ śikhinyāṃ caiva paścimaṃ । jyotirliṅgaṃ bhavenmadhye raktaśuklātmakaṃ sthitaṃ । pūrvapaścimadigbhāge vajradaṇḍe vyavasthitaḥ । catuṣṣaṣṭi yoginīsthānaṃ paścālliṃgaṃ prakāśate । sitāsitaṃ paraṃ sthānaṃ mado majjāsthipūritam । sravantaṃ brahmaṇasthānaṃ na kiṃcidbhuvanatrayam । iti haṃsavidyopāsanā ॥ hariḥ om - iti śrīyogasiddhāntadeśika śrīmaccaṃkarācāryapādāravind- ābhyāṃ namaḥ - śubham astu - mahātripurasundaryai namaḥ ॥

Catalog Entry Status

Complete

Key

transcripts_002158

Reuse

License

Cite as

Haṃsavidyopāsanā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/374743