Khecarīvidyā
Manuscript No.
T1095e
Title Alternate Script
खेचरीविद्या
Subject Description
Language
Script
Scribe
S. Raghunathacharya
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
4+1=5
Folio Range of Text
1 - 4
Lines per Side
20
Folios in Bundle
64+5=69
Width
21 cm
Length
29.5 cm
Bundle No.
T1095
Other Texts in Bundle
Miscellaneous Notes
For general information, see T 1095a
Manuscript Beginning
Page - 1, l - 1; khecarīvidyā । atha devi pravakṣyāmi vidyāṃ khecarisaṃjñitām । yathā vijñātavānasya loke'sminnajarāmaraḥ ॥ mṛtyuvyādhijarāgrastā dṛṣṭāviva mama priye । buddhiṃ dṛḍhatarāṃ kṛtvā khecarīṃ tu samabhyaset ॥ jarā mṛtyuhatighno yaḥ khecarīṃ vetti bhūtale । grantha taścārthataścaiva tadābhyāsa prayogataḥ ॥
Manuscript Ending
Page - 4, l - 19; yathā suṣuptirbālānāṃ yathā bhāvastathā bhavet । na sa dāna panaṃ śastaṃ māse māse samācaret ॥ sadā rasanayā yogī mārgaṃ na parisaṃkramet । evaṃ dvādaśavarṣānte saṃsiddhiḥ parameśvarī ॥ śarīre sakalaṃ viśvaṃ paśyatyātnā vibhedataḥ । brahmāṇḍo'yaṃ mahāmārgaṃ rājadanto'rdhvakuṃḍalī ॥ iti khecarīvidyā sampūrṇam ॥ iti śrīmacchaṃkarācāryapādāravin- dābhyāṃ namaḥ । hariḥ oṃ । kṛṣṇārpaṇamastu ॥
Catalog Entry Status
Complete
Key
transcripts_002160
Reuse
License
Cite as
Khecarīvidyā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/374745